________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
मज्ञापनायाः मलय.वृत्ती .
२स्थानपदे रत्नप्रभादिनारकस्थानं
[४३]
दीप अनुक्रम [१९६]
णसयसहस्सवाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वञ्जित्ता मज्झे अहारसुत्तरे जोयणसयसहस्से एत्थ णं पंकप्पभापुढवीनेरइयाणं दस निरयावाससयसहस्सा भवन्तीति मक्खाप, ते ण णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा बवगयगहचंदमूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमदुन्मिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ एत्थ णं पंकप्पभापुढवीनेरइयाणं पात्तापञ्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजड़भागे, समुग्धाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं यहवे पंकप्पभापुढवीनेरइआ परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा बनेणं प० समणाउसो, ते णे निचं भीया णिच्च तत्था णिचं तसिया णिच्चं परममसुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति । कहिणं भन्ने ! धूमप्पभापुढवीनेरइयाण पजचापजत्ताणं ठाणा प०१, कहिणं भंते। धूमप्पभापुढषीनेरइआ परिवसन्ति, गोयमा धूमप्पमापुढवीए अहारसुत्तरजोयणसयसहस्सवाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हेहा चेगं जोयणसहस्सं वजिचा मज्झे सोलमुत्तरजोयणसयसहस्से एत्थ णं धूमप्पभापुढवीनेरइयाणं तिनि निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमम्मिगंधा काउअगणिवत्रामा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगसु वेयणाओ एत्थ णं धूमप्पमापुढवीनेरइयाणं पञ्जत्तापजताणं ठाणा प०, उववाएणं
कर
॥८२॥
Auditurary.com
~176~