________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [२], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलय० वृत्ती.
सूत्रांक
॥७९॥
[४२]
दीप अनुक्रम [१९५]
"कहि णं भंते ! नेरइयाणं पज्जतापजचाणं ठाणा प०१, कहि णं भंते ! नेरइया परिवसन्ति ?, गोयमा ! सहाणेणं
२ स्थानसत्तमु पुढवीसु, तं०-रयणप्पभाए सकरप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमपभाए, एत्य - पदे विकण नेरइयाणं चउरासीह निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं नरगा अंतो वट्टा वाहि चउरंसा अहे खुरप्प- लेन्द्रियसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललिताणुलेवण- सामान्यतला असुइवीसा परमदुब्भिगंधा काउयअगणिवन्नामा कक्खडफासा दुरहियासा असुभा नरगा अमुभा नरगेसु वेयणाओ पञ्चेन्द्रियएत्थ ण नेरइयाणं पजचापजनगाणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्याएणं लोयस्स असंखेजइ- नारकस्थाभागे, सहाणेणं लोयस्स असंखेजहभागे, एत्य णं यहवे नेरझ्या परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा ने (सू. उत्चासणगा परमकण्हा बनेणं प० समणाउसो !, ते णं तत्व निचं भीता निचं तत्था निचं तसिया निचं उबिग्गा निचं
४१-१२ परममसुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति (मू०४२) 'कहिणं भंते ! नेरइयाण' इत्यादि, कस्मिन् प्रदेशे भदन्त ! नैरयिकानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञतानि ? एतदेव व्यक्तं पृच्छति यथा अन्येऽप्यवबुध्यन्ते–'कहि णं' इति कस्मिन् प्रदेशे 'ण' इति वाक्यालंकृती नैरयिकाः। परिवसन्ति ?, भगवानाह-'गोयमा' इत्यादि, गौतम ! खस्थानेन सप्तसु पृथिवीपु, ता एवं नामग्राहमाह-'त०रयणप्पभाए' इत्यादि, गतायें, 'एत्थ ' इत्यादि, अत्र-एतासु सप्तसु पृथिवीपु नेरयिकाणां सर्वेसंख्यया चतु
अत्र नैरयिक-पञ्चेन्द्रिय जीवानाम् स्थानानि कथ्यते
~170