________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४१]
पज्जत्तगाणं ठाणा प०१, गोयमा ! उहलोए तदेकदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियाम गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेमु चप्पिणेसु दीवेसु समुद्देसु सबेमु चेव जलासएमु जलठाणेसु एत्थ णं चरिंदियाणं पजत्तापक्षत्ताणं ठाणा प० उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेजइभागे । कहि णं भंते ! पंचिंदियाण पज्जत्तापज्जतगाणं ठाणा प०१, गोयमा ! उडलोयस्स तदेकदेसमाए अहोलोयस्स तदेकदेसभाए तिरियलोए अगडेसु तलाएस नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु बिलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेमु समुद्देसु सबेसु चेव जलासपसु जलठाणेसु एत्थ णं पंचिंदियाण पज्जचापजत्ताणं ठाणा प०, उववाएण लोयस्स असंखेजहभागे, समुग्धाएणं लोयस्स असंखेजहभागे, सहाणेणं लोयस्स असंखेजहभागे ॥ (मू०४१)
एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसामान्यपञ्चेन्द्रियसूत्रावपि भावनीयानि, नवरं द्वीन्द्रियादयो वहयो जलसंभूताः शङ्खप्रभृतय इति सर्वेष्वपि सूत्रेषु स्थानान्यवटादीन्युक्तानि, तथा ऊर्द्ध लोके तदेकदेशभागे-मन्दरादिवाप्यादिषु, अधोलोके तदेकदेशे(शभागे)-अधोलौकिकयामकूपतडागादिपु, शेषमुपयुज्य खयं परिभाषनीयम् ॥ अधुना पर्यासापर्याप्सनैरयिकस्थानप्ररूपणार्थमाह
दीप अनुक्रम [१९४]
म.१४
~169~