SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनाया: मल40 वृत्तौ. सूत्राक [३९] दीप वक्षस्कारेषु-विबुववादिषु पर्वतेषु वर्षेषु-भरतादिषु पर्षधरेषु-हिमवदादिपर्वतेषु वेलासु-समुद्रादिपानीयरमणभूमिथु वेदिकामु-जम्बूहीषजगत्यादिसंबन्धिनीषु द्वारेषु-विजयादिषु तोरणेपु-द्वारादिसंबन्धित, किं पहुना। पदे पृसामस्त्येन सर्वेषु द्वीपेषु सर्वेषु समुद्रेषु, 'एत्थ ' इत्यादि, अत्रैतेषु स्थानेषु चादरपृथ्वीकायिकानां पर्याप्सानां स्था-18 नानि प्रज्ञप्तानि मया अन्यैश्च तीर्यद्भिः , 'उवधाएणं' इत्यादि, उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्या-18 स्थानानि सानां यदनन्तरमुक्तं स्थानं तत्प्रात्याभिमुख्यमिति भावः, तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य-चतुर्द-18|| शरज्ज्वात्मकस्यासंख्येये भागे, अप्रैके व्याचक्षते-ऋजुसूत्रनवो विचित्रः ततो यदा परिस्थूरऋजुसूत्रनयदर्शनेन 8 पादरपृथ्वीकायिकाः पर्यासाश्चिन्त्यन्ते तदा ये खस्थानप्राप्ता आहारादिपर्याप्तिपरिसमात्या विशिष्टविपाकतो बादरपर्याप्सपृथ्वीकायिकायुर्वेदयन्ते ते एव द्रष्टव्याः, नापान्तरालगतावपि, तदानीं विपाकायुर्वेदनासंभवात्, खस्थानं च तेषां रत्नप्रभादिकं समुदितमपि लोकस्यासंख्येवभागे वर्तते, तत उपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वभिदधति-पर्याप्सा हि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपि परिगृह्यमाणा लोकस्थासंख्येयभागे एषेति न कश्चिद्दोषः, सथा च समुद्घातेनापि लोकस्यासंख्येयभागे एवं वक्ष्यन्ते, अन्यथा समुद्घातावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंख्येयभामवर्तिता नोपपद्यते इति, तत्त्वं पुनः केवलिनोN विदन्ति विशिष्टश्रुतविदो था । तथा 'समुग्घाएणं लोगस्स असंखेजमागे' इति समुद्घातेन-समुद्घातमधिकृत्य अनुक्रम [१९२] ~158~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy