________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
(३९)
O90093929ae00000
लोकस्यासंख्येयभागे, इवमत्र भावना-पदा चादरपर्याप्ताः पृथ्वीकायिकाः सोपक्रमायुषो निरुपक्रमायुषो वा त्रिभा-1 गाद्यवशेषायुषः पारभषिकमायुर्षदा मारणान्तिकसमुद्घातेन समवहन्यन्ते तदा ते विक्षिप्तात्मप्रदेशदण्डा अपि लोकस्यासंख्येयतमे एव भागे वर्तन्ते, स्तोकत्वाद् , बादरपृथ्वीकायिकपर्याप्तायुश्चाद्याप्यक्षीणमिति पर्याप्तवादरपृथ्वीकायिका अपि लभ्यन्ते । इह पूर्व पृथच्यादिषु खस्थानमात्रमुक्तम् , इदानी खस्थानेनापि कियति लोकस्य भागे वतन्ते इति निरूपयति-सट्टाणेणं लोगस्स असंखिज्बे मागे' इति, खस्थानं रत्नप्रभादि, तच समुदितमपि लोकस्यासंख्येयभागवर्ति, तथाहि-लप्रभा अशीतियोजनसहस्राधिकलक्षप्रमाणपिण्डमावा, एवं शेषा अपि पृथ्व्यः खखधन|भावेन वक्तव्याः पातालकलशा अपि योजनलक्षावगाहा नरकावासाः त्रिसहस्रयोजनोच्छ्याः विमानान्यपि द्वात्रिंशद्योजनशतवाहल्यानि ततः सर्वेषामपि परिमितभावात् समुदितानामप्यसंख्येयभागवर्तितेवेति । बादरापर्याप्तपृथ्वीकायिकसूत्रे 'उववाएणं सबलोए समुग्धाएणं सबलोए' इति, इहापर्याप्ता बादरपृथ्वीकायिका अपान्तरालगतावपि स्वस्थानेऽपि चापर्यासवादरपृथ्वीकायिकायुर्विशिष्टविपाकतो वेदयन्ते तथा देवनैरयिकवर्जेभ्यः शेषसर्वकायेभ्यश्थोत्पद्यन्ते, उद्वृत्ता अपि च देवनैरपिकवर्जेषु शेपेषु सर्वेष्वपि स्थानेषु गच्छन्ति, ततोऽपान्तरालगतावपि वर्तमाना अमी गृह्यन्ते, अतिप्रभूताश्च खभावतोऽपी(तोऽमी इ)त्युपपातेन समुद्घातेन (च) सर्वलोके वर्तन्ते । अन्ये त्वभिदधति-खभावत एवामी बहर इति उपपातेन समुद्घातेन च सर्वलोकव्यापिनः, तत्रोपपातः केपांचिदू ऋजुगत्या
दीप
अनुक्रम [१९२]
SAREarathimitatistiana
~159~