SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३९] दीप अनुक्रम [१९२] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः) दारं [-], मूलं [ ३९ ] पदं [२], |--------------- उद्देशक: [ - ], -- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्र. १३ दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामन्त्रणध्वनिः, हे गौतमगोत्रेति भावार्थः । 'सट्टागणं' इति स्वस्थानं यत्रासते बादरपृथ्वीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्स्वस्थानमिति भावः, स्वस्थानग्रहणमुपपातसमुद्घातस्थाननिवृत्त्यर्थं तेन स्वस्थानेन स्वस्थानमङ्गीकृत्येति भावः । अष्टासु पृथ्वीषु सर्वत्र चादरपृथ्वी कायिकानां पर्याप्तानां स्थानानीति योगः, ता एव अष्टौं पृथ्वीर्नामग्राहमाह - 'तंजहा ' इत्यादि, रत्नप्रभायां यावदष्टम्यामीवत् प्राग्भारायाम्, तथाऽधोलोके पातालेषु पातालकलशेषु -- वलयामुखप्रभृतिषु भवनेषु भवनपतिनिकायावासरूपेषु, भवनप्रस्तटेषु भवनभूमिकारूपेषु, इह भवनग्रहणेन भवनानामेव केवलानां ग्रहणं, भवनप्रस्तदग्रहणेन तु भवनानामपान्तरालस्यापि । तथा नरकेषु प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिकासु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेषु — नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊर्द्धलोके कल्पेषु - सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषु चैवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु - आवलिकाप्रविष्टेषु वयकादिविमानेषु विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालमा विनामपि यथासंभवभाविनां वादरपर्याप्तपृथ्वीकायिकानां स्थानपरिग्रहार्थ, तथा तिर्यग्लोके टङ्केषु - छिन्नटङ्केषु कूटेषु सिद्धायतनकूटप्रभृतिषु शैलेषु-शिखरहीन पर्वतेषु शिखरिपु-शिखरयुक्तेषु पर्वतेषु प्राग्भारेषु-ईपत्कुनेषु विजयेषु कच्छादिषु For Parts Only ~157~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy