SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाः मलया वृत्ती. सूत्राक ॥७२॥ [३९] टीप पज्जत्तगाण य अपजत्तगाण य ठाणा प० १, गोयमा ! सुडुमतेउकाइआ जे पजत्तगा जे अपजत्तगा ते सत्वे एगविहा अविसेसा । अणाणचा सबलोयपरियावनगा प० समणाउसो' । (सू०३९) पदे पृ. 'कहिंति कस्मिन्, अंशब्दो वाक्यालङ्कारे, भदन्तेति परमगुळमन्त्रणे, बादरपृथ्वीकायिकानां पर्याप्सानां स्था-18व्यप्तेज: नानि-खस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमखामिना प्रश्ने कृते भगवानाह वर्धमानखामी-'गो- स्थानानि यमा । सट्टाणेणं' इत्यादि, ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमापावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्ववित् सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एव ततः किमर्थं पृच्छति ?, न हि चतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चित्प्रज्ञापनीयमविदितमस्ति, यत उक्तम्-"सखाईए वि भवे साहइ ज वा परो उ पुच्छेजा । न य णं अणाइसेसी वियाणई एस छउमत्यो ॥१॥" सत्यमेतत् , केवलं जानन्नेव गौतमखामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थ पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपं सूत्रमतो भगवानार्यश्यामोऽपि इत्थमेव सूत्रं रचयति, अथवा संभवति तस्यापि गणभृतो गौतमखामिनोऽनाभोगः, छद्मस्थत्वात् , उक्तं च-"न हि नामानाभोगश्छमस्थस्सेही कस्यचिद् नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥" ततो जातसंशयः सन् पृच्छतीति न कश्चिद् | १ संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत् । नैवैनं अनतिशायी विजानायेष लग्नस्थः ॥ १ ॥ अनुक्रम [१९२] ~156~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy