SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक (३९) णेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललएसु पल्ललएसु वप्पणेसु दीवेसु समुद्देसु सच्चेसु चेव जलासएसु जलवाणेसु एत्थ णं बादरआउकाइयाणं पज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेज्जइभागे समुग्धायेणं लोयस्स असंखेजहभागे सहाणेणं लोयस्स असंखेजहभागे । कहिणं भंते ! चादरआउकाइयाणं अपज्जत्तगाणं ठाणा प०१, गोयमा ! जत्थेव बादरआउकाइयाणं पज्जत्तगाणं ठाणा प० तत्वेव बादराउकाइयाणं अपज्जतगाणं ठाणा ५० उववाएणं सबलोए समुग्धायेणं सबलोए सहाणेणं लोयस्स असंखेजहभागे । कहिणं भंते ! सुहुमआउकाइयाण पज्जतगाणं अपज्जत्तगाणं ठाणा प०१, गोयमा ! सुहुमाउकाइया जे पज्जत्तमा जे अपजचगा ते सो एगविहा अविसेसा अणाणता सबलोयपरियावनगा प० समणाउसो ! कहिणं भंते ! वायरतेउकाइयाणं पज्जतगाणं ठाणा प०, गोयमा ! सहाणेणं अंतोमणुस्सखेत्ते अहाइज्जेसु दीवसमुद्देसु निवाघायेणं पन्नरससु कम्मभूमीसु वाघायं पडच पंचसु महाविदेहेसु एत्थ ण चादरतेउकाइयाणं पजत्तगाणं ठाणा प० उववाएणं लोयस्स असंखेज्जइमागे समुपाएणं लोगस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेज्जइभागे । कहि णं मन्ते ! वायरतेउकाइयाणं अपज्जत्तगाणं ठाणा प०, गोयमा ! जत्थेव वायरतेउकाइयाणं पजत्तगाणं ठाणा तत्येव बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा प०, उववाएणं लोयस्स दोसु उहकवाडेसु तिरियलोयतट्टे य समुग्याएणं सबलोए सहाणेणं लोयस्स असंखेज्जहभागे । कहिणं मंते! सुहुमतेउकाइयाणं दीप अनुक्रम [१९२] REscalamma For P OW kimurary.com ~155~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy