SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनाया: मलयवृत्ती. सूत्राक [३९] ॥७१॥ cिe दीप तदेवं व्याख्यातं प्रथमपदं, सम्प्रति द्वितीयं पदमारभ्यते, तस्य चायममिसंबन्धः-प्रथमपदे पृथ्वीकायादयः प्रह-18| पिताः, इह तु तेषामेव स्थानानि प्ररूप्यन्ते, तत्र चेदमादिसूत्रम् कहिणं भंते। बादरपुढवीकाइयाणं पत्तगाणं ठाणा प०१, गोयमा! सहाणेणं अहसु पुढवीसु, तं०-यणप्पमाए ब्यवेजः सकरप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पमाए तमप्पभाए तमतमप्पभाए ईसीप्पम्भाराए, अहोलोए पायालेसु भव स्थानानि णेसु मवणपत्थडेसु निरएसु निरयावलियासु निरयपत्थडेसु, उहलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु, तिरियलोए टंके कूडेसु सेलेसु सिहरीसु पन्भारेसु विजएमु वक्खारेसु वासेसु वासहरपवएसु वेलासु वेड्यासु दारेसु तोरणेसु दीवेसु समुद्देसु, एत्थ णं वायरपुढवीकाइयाणं पञ्जत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेअभागे समुग्धायेणं लोयस्स असंखेखभागे सहाणेणं लोगस्स असंखेअभागे । कहि ण मंते ! बादरपुढवीकाइयाणं अपनत्तगाणं ठाणा प०१, गोयमा ! जत्थेव बादरपुढवीकाइयाणं पज्जत्तगाणं ठाणा पन्नता तत्थेव बादरपुढवीकाइयाणं अपजत्तगाणं ठाणा प०, उववाएणं सबलोए समुग्धाएणं सचलोए सहाणेणं लोयस्स असंखेञ्जइमागे । कहि णं भंते ! सुहुमपुढषीकाइयाणं पज्जतगाणं अपज्जत्तगाण य ठाणा प०१, गोयमा ! सुहुमपुढचीकाइया जे पज्जत्तगा जे अपजत्तगा ते सत्वे एगविहा अविसेसा अणाणचा सबलोयपरियावनगा प० समणाउसो! । कहि णं भन्ते ! बादरआउकाइयाणं पज्जत्तगाणं ठाणा प०१, गोयमा! सहाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उहलोए कप्पेसु विमा अनुक्रम [१९२] अथ पद (०२) "स्थानं" आरभ्यते अत्र पृथ्वि-अप-तेजस्कायिक जीवानाम् स्थानानि कथ्यते ~154~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy