________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
__ पदं -) प्रजापना- अपांगावर (मुनवृत्तिः (va_
प्रत
न्ताः कल्पातीताः-अधस्तनापस्तनौवेयकादिनिवासिनः ते हि सर्वेऽप्यहमिन्द्राः ततो भवन्ति कल्पातीताः। कल्पोपगान् दर्शयति-'सोहम्मा ईसाणा' इत्यादि, सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकनिवासिन ईशानाः एवं सवेत्रापि भावनीयं, भवति च तात्स्थ्यात् तबपदेशः, यथा 'पञ्चालदेशनिवासिनः पश्चाला हात ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां प्रथमं प्रज्ञापनाख्यं पदं समर्थितमिति ॥ (ग्रन्था१८८७)
सूत्रांक
[३८]
0000
दीप अनुक्रम [१९१]
Hrajesturary.com
अत्र पद (०१) "प्रज्ञापना" परिसमाप्तम्
~153~