________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [१], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्रांक
[३८]
दीप अनुक्रम [१९१]
प्रज्ञापनाणरागाः क्रीडनपराब ततः कुमारा इव कुमारा इति ॥ 'किंनरा' इत्यादि किन्नरा दशविधाः, तद्यथा-किन्नरः।
१प्रज्ञापया: मल- किंपुरुषाः किंपुरुषोत्तमाः किंनरोत्तमाः हृदयङ्गमी रूपशालिनः अनिन्दिताः मनोरा रतिप्रियां रतिश्रेष्ठाः । किंपु-IN
नापदे - य० वृत्ती. षा दशविधाः, तद्यथा-पुरुषाः सत्पुरुषां महापुरुषाः पुरुषवृषभाः पुरुषोत्तमो अतिपुरुषां महादेवा मरुतः मेरु
वप्रज्ञाप॥७॥
प्रभोः यशस्वन्तः । महोरगा दशविधाः, तद्यथा-भुजगा भोगशालिनः महाकायर्या अतिकार्याः स्कन्धशालिनी ना सू.३८ मनोरा महावेगा महे(हा)या मेरुकान्ता भावन्तः । गन्धर्षा द्वादशविधाः, हाहाः हः तुम्बरवः नारदोः ऋषि-18 वादिका भूतिवादिकाः कादम्बा महाकादम्बा रैवताः विश्वावसवः गीतरतयः गीतयशसः । यक्षास्त्रयोदशविधाः, तद्यथा-पूर्णभद्रा माणिभद्रा वेतभद्रो हरितभद्रोः सुमनोभद्रो व्यतिपातिकभीः सुभद्राः सर्वतोभद्रा मनुष्यपक्षी वनाधिपतयः पनाहारी रूपयक्षी यक्षोत्तमाः। राक्षसाः सप्सविधाः, तद्यथा-भीमो महामीमा विना विनायको जलराक्षसो राक्षसराक्षा जसराक्षसाः। भूता नवविधाः, तद्यथा-मुरूपाः प्रतिरूपो अतिरूपी भूतोत्तोः स्कन्दो महास्का महावेगाः प्रतिच्छा आकाशगा। पिशाचाः षोडशविधाः, तद्यथा-कूष्माण्डाः पटकाः सुजा(जो)पा
आहिको कालो महाकाला चोक्षा अचोाः तालपिशाचा मुखरपिशाची अधस्तारका देही विदेही महादेही ॥ ७० ॥ लातणीको बनपिशाचों इति । 'कप्पोवगा कप्पाईय'चि कल्प:-आचारस चेह इन्द्रसामानिकत्रायविंशादिन्यव-1101
हाररूपः तमुपगाः-प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोकनिवासिनः, यथोक्तरूपं कल्पमतीता:-अतिका
SAREauratonintamational
~152~