________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[३८]
इति पाठः, यदिवा 'वानमन्तराः' इति पदसंस्कारः, तत्रेयं व्युत्पत्तिा-वनानामन्तराणि बनान्तराणि तेषु भवाः शिवानमन्तराः, पृषोदरादित्वाद् उभयपदान्तरालवर्तिमकारागमः, तथा द्योतयन्ति-प्रकाशयन्ति जगदिति ज्योतींषि
विमानानि, औणादिकी शब्दव्युत्पत्तिः, तेषु भवा ज्योतिष्काः "अध्यात्मादिभ्यः" इति इकण, तत "इवर्णोवर्णदोसिसुसः" इति इकण आदेरिकारस्य लोपः, अनभिधानाच वृद्ध्यभावः, यदिवा द्योतयन्ति-शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो-देवाः सूर्योदयः, तथाहि-सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिई चन्द्रस्य चन्द्राकार नक्षत्रस्य नक्षत्राकारं प्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च। तत्त्वार्थभाष्यकृत्-"द्योतयन्तीति ज्योतींषि-विमानानि तेषु भवा ज्योतिष्कार, यदिवा ज्योतिपो-देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगृहिभिः प्रभामण्डलैरुज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्ड| लैर्यथाखं चिह्नर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्ती"ति । तथा विविध मान्यन्ते-उपभुज्यन्ते पुण्यवद्भिर्जीवरिति विमानानि तेषु भवा वैमानिकाः ॥ सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह-से किं तं भवणवासी इत्यादि, असुराश्च ते कुमाराच असुरकुमाराः, एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ', उच्यते, कुमारवचेष्टनात्, तथाहि-कुमारा इवते सुकुमारा मृदुमधुरललितगतयः शृक्षारा-16 भिप्रायकृतविशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवचोद्धतरूपयेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवचोल्व
दीप अनुक्रम [१९१]
REsca
nd
Haunalorary au
~151