SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [१], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाः मलयवृत्ती. सूत्राक [३८] दीप webeटकटseroercedesee अणुत्तरोववाइआ, सेनं कप्पाईया, सेत्तं वेमाणिआ, सेत्तं देवा, सेत्तं पंचिंदिया, सेत्तं संसारसमावनजीवपन्नवणा, से तं । १प्रज्ञापजीवपन्नवणा, सेत्तं पनवणा ॥ (सू० ३८) पनवणाए भगवईए पढमषयं सम्म । नापदे दे__ 'से कि तं' इत्यादि, अथ के ते देवाः ?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्यो- वप्रज्ञापतिष्का वैमानिकाः, तत्र भवनेपु वसन्तीत्येवंशीला भवनवासिनः, एतद् बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते | नासू.३८ हि प्रायो भवनेषु वसन्ति कदाचिदावासेपु, असुरकुमारास्तु प्राचुर्येणावासेसु कदाचिद् भवनेषु, अथ भवनानामा-8 वासानां च का प्रतिविशेषः१, उच्यते, भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधः पुष्करकर्णिकासंस्थानानि, आषासाः कायमानस्थानीया महामण्डपा विविधमणिरलप्रदीपप्रभासितसकलदिकचक्रयाला इति । अन्तरं नामावकाशः, तोहानयरूपं द्रष्टव्यं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः । [ तत्र भवनानि रत्नप्रभायाः । प्रथमे रखकाण्डे उपर्यधश्च प्रत्येक योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे भवन्ति, नगराण्यपि तिर्यगलोके, तत्र तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्थान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, आवासाः त्रिवपि लोकेषु, तत्रो लोके पण्डकवनादाविति ] अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः ॥१९॥ तथाहि-मनुष्यानपि चक्रवर्तिघासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद् व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, यदि-18 |वा विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच सूत्रे 'वाणमन्तरा' अनुक्रम [१९१] ~150
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy