________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [१], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलयवृत्ती.
सूत्राक
[३८]
दीप
webeटकटseroercedesee
अणुत्तरोववाइआ, सेनं कप्पाईया, सेत्तं वेमाणिआ, सेत्तं देवा, सेत्तं पंचिंदिया, सेत्तं संसारसमावनजीवपन्नवणा, से तं । १प्रज्ञापजीवपन्नवणा, सेत्तं पनवणा ॥ (सू० ३८) पनवणाए भगवईए पढमषयं सम्म ।
नापदे दे__ 'से कि तं' इत्यादि, अथ के ते देवाः ?, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो व्यन्तरा ज्यो- वप्रज्ञापतिष्का वैमानिकाः, तत्र भवनेपु वसन्तीत्येवंशीला भवनवासिनः, एतद् बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते
| नासू.३८ हि प्रायो भवनेषु वसन्ति कदाचिदावासेपु, असुरकुमारास्तु प्राचुर्येणावासेसु कदाचिद् भवनेषु, अथ भवनानामा-8 वासानां च का प्रतिविशेषः१, उच्यते, भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधः पुष्करकर्णिकासंस्थानानि, आषासाः कायमानस्थानीया महामण्डपा विविधमणिरलप्रदीपप्रभासितसकलदिकचक्रयाला इति । अन्तरं नामावकाशः, तोहानयरूपं द्रष्टव्यं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः । [ तत्र भवनानि रत्नप्रभायाः । प्रथमे रखकाण्डे उपर्यधश्च प्रत्येक योजनशतमपहाय शेषे अष्टयोजनशतप्रमाणे मध्यभागे भवन्ति, नगराण्यपि तिर्यगलोके, तत्र तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्थान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, आवासाः त्रिवपि लोकेषु, तत्रो लोके पण्डकवनादाविति ] अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः ॥१९॥ तथाहि-मनुष्यानपि चक्रवर्तिघासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद् व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, यदि-18 |वा विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच सूत्रे 'वाणमन्तरा'
अनुक्रम [१९१]
~150