________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मल
सूत्राक
[३७]]
॥६८॥
दीप अनुक्रम [१९०]
यावत्कथिकाः, उक्तं च "इत्तरिय थेरकप्पे जिणकप्पे आवकहियत्ति" अत्र स्थविरकल्पग्रहणमुपलक्षणं, खकल्पे।
|१मज्ञापचेति द्रष्टन्यं, तत्त्वराणां कल्पप्रभावाद् देवमनुष्यतैर्यग्योनिकृता उपसर्गाः सद्योघातिन आतका अतीवाविषयाश्च
नापदे मवेदना न प्रादुष्पन्ति, यावत्कथिकानां संभवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति,
मनुष्याय जिनकल्पिकानां चोपसर्गादयः संभवन्तीति, उक्तं च-"इत्तरियाणुवसग्गा आतंका वेयणा य न हयन्ति । आवक
मज्ञापना. हियाण भइआ०" इति । तथा सूक्ष्मो लोभांशावशेषः संपरायः कषायोदयो यत्र तत् सूक्ष्मसंपरायं, तच द्विधा
३८ विशुध्यमानक संक्लिश्यमानकं च, तत्र विशुध्यमानक क्षपकश्रेणिमुपशमणि चा समारोहतः, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य । 'अथाख्यात'मिति अथशन्दो यथार्थे आर अभिविधौ याथातथ्येनाभिविधिना वा यत्ख्यातं-कथितं अकपार्य चारित्रमिति तदयाख्यातं, उक्तं च-"अहसद्दो(उ) जहत्थे आलोऽभिविहीऍ कहिय-1॥ मक्खायं । चरणमकसायमुइयं तमहक्खायं जहक्वायं ॥१॥" 'यथाख्यात'मिति द्वितीयं नाम, तस्यायमन्वर्थ:यथा सर्वस्मिन् लोके ख्यातं-प्रसिद्ध अकषायं भवति चारित्रमिति तथैव यदू तद् यथाख्यातं, तच द्विधा-छामस्थिकं कैवलिकं च, तत्र छानस्थिकमुपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके वा कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं च । 'सर्च' इत्यादि उपसंहारकदम्बसूत्रं सुगम ॥ तदेवमुक्ता मनुष्याः, सम्प्रति देवप्रतिपाद-8॥८॥ नार्थमाह
अत्र मूल-संपादने सूत्र-क्रमांकने मुद्रण-दोष: वर्तते- 'सू० ३७ स्थाने 'सू० ३८' इति मुद्रितं
~148~