SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३७] विद्यते येन तदाश्रित्यापवादसेविता स्यात् , एप हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव खं कल्प यथोक्तविधिना समापयन् महात्मा वर्तते, उक्तं च- कारणमालंबणमो तं पुण नाणाइ सुपरिसुद्धं । एअस्स तं न विजइ उचियं तवसाहणो पायं ॥ १ ॥ सवत्थ निरवयक्खो आढत्तं चिय दई समाणतो । बट्टा एस महप्पा किलिट्टकम्मक्खयनिमित्तं ॥२॥" १७ । निष्प्रतिकर्मताद्वारे-एष महात्मा निष्प्रतिकर्मशरीरः अक्षिमलादिकमपि कदाचिन्नापनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयं पदं सेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाई वि नावणेइ सया । पाणन्तिएऽविय महावसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयातीओ उN होइ एसत्ति । अहवा सुहभावाओ बहुगं एयं चिय इमस्स ॥२॥"१८ । भिक्षाद्वारे-भिक्षा विहारक्रमच तृतीयस्या पीरुभ्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्याल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्सी परिक्षीणं भवति तथाऽप्येषोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधातीति, उक्तं च-"तइयाए पोरसीए भिक्खाकालो बिहारकालो उ । सेसासु उस्सग्गो पायं अप्पा य निद्दत्ति ॥१॥ जंघावलंमि खीणे अविहरमाणोऽपि न परमावजे । तत्थेव अहाकप्पं कुणइ उ जोग महाभागो ॥२॥" १९ । (पन्धे|ऽष्ट सस वा २०) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाश्च, तत्र ये कल्पसमाप्त्यनन्तरं | तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमात्यनन्तरमव्यवधानेन जिनकल्प प्रतिपत्स्यन्ते ते दीप अनुक्रम [१९०] भ30203009929202 ~147~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy