________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापना- याः मलयवृत्ती. ॥६६॥
सूत्राक [३७]]
दीप
वेदो वा भवेत् नपुंसकवेदो वा, न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिकल्पप्रतिपत्त्यसंभवात् , अतीतनयमधिकृत्य पुनः१ प्रज्ञापपूर्वप्रतिपन्नचिन्त्यमानः सवेदो वा भवेत् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्ती वा, क्षप-11 नापदे ककश्रेणिप्रतिपत्ती त्ववेद इति, उक्तं च-"वेदो पवित्तिकाले इत्थीवजो उ होइ एगयरो । पुषपडिवनगो पुण होज।
किर्मासवेदो अवेदो वा ॥१॥" कल्पद्वारे-स्थितकल्पे एवायं नास्थितकल्पे, "ठियकप्पंमि य नियमा" इति वचनात्,
नार्यजातत्राचेलक्यादिषु दशखपि स्थानेषु ये स्थिताः साधवः तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्यु शय्यातरपिण्डादि
त्याचार्य
मनुष्यसूत्र वस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्वस्थिताः तत्कल्पोऽस्थितकल्पः, उक्तं च-"ठिययाठियओय कप्पो आचेलकाइएसु ठाणेसु । ससु ठिया पठमो चउ ठिय छसु अढिया पीओ॥१॥" आचेलक्यादीनि च दश स्था-II नान्यमूनि-"आचेलकुदेसियसेजायररायपिंडकिइकम्मे । वयजेट्टपडिकमणे मासं पजोसवणकप्पो ॥१॥ चत्वारश्चा-11 वस्थिताः कल्पा इमे-"सेजायरपिडम्मी चाउजामे य पुरिसजेट्टे य। किइकम्मस्स य करणे चत्तारि अवट्टिया कप्पा ॥१॥८" लिङ्गद्वारे-नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना ॥६६॥
१ वेदः प्रवृत्तिकाले श्रीवर्जस्तु भवत्येकतरः । पूर्वप्रतिपन्नकः पुनर्भवेत् सवेदोऽवेदो वा ॥१॥२ खितासिता कल्प आचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्यु स्थिताः षट्स्वस्थिता द्वितीयः ॥ १॥ ३ आचेलक्यमाधाकर्मिकं शय्यातरः राजपिण्डः कृति-1 कर्म । प्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥१॥
अनुक्रम [१९०]
999999999900
~144~