SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३७] दीप अनुक्रम [१९० ] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [१], ------------- उद्देशकः [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः - दारं [ - ], ------ मूलं [... ३७] तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमाने एव सति भवति, न तच्छेदे नानुत्पत्यां वा तदभावे जातिस्मरणादिना, उक्तं च- “तित्थंचि नियमतोचिय होइ स तिरथंमि न उण तदभावे । चिगएऽणुप्पन्ने वा जाइसरणाइपहितो || १ || ४ | ” पर्यायद्वारे पर्यायो द्विधा - गृहस्थ पर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा जघन्यत उत्कृष्टतश्च तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद् वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि च उत्कर्षतो देशोनपूर्वकोटिप्रमाणी, उक्तं च- “ऐयस्स एस नेओ गिहिपजाओ जहन्निगुणतीसा । जइपजाओ बीसा दोस्रुवि उक्कोस देसूणा ॥ १॥ ५॥ " आगमद्वारे - अपूर्वमागमं स नाधीते, यस्मात् तं कल्पमधिकृस प्रगृहीतोचितयोगाराधनत एव स कृतकृ त्यतां भजते, पूर्वाधीतं तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह च- "अप्पुवं नाहिज्जइ आगममेसो पहुच तं कप्पं । जमुचियपगहिअजोगाराहणओ चैव कयकिच्चो ॥ १ ॥ पुवाहीयं तु तयं पायमणुसरह निचमेवेस । एगग्गमणो सम्मं विस्सोयसिगाइखयऊ || २ || ६ | " वेदद्वारे प्रवृत्तिकाले वेदतः पुरुष १ तीर्थमिति नियमत एव भवति स तीर्थे न पुनस्तदभावे । विगतेऽनुत्पन्ने वा जातिस्मरणादिभिः ॥ १ ॥ २ एतस्यैष ज्ञातव्यो गृहि पर्यायो जघन्यत एकोनत्रिंशत् । यतिपर्यायो विंशतिः द्वयोरप्युत्कर्षतो देशोना (पूर्वकोटी ) ॥ १ ॥ ३ अपूर्व नाधीते आगममेष प्रतीत्य वं कल्पम् । यदुचितप्रगृहीत योगाराधनतश्चैव कृतकृत्यः ॥ १ ॥ पूर्वाधीतं तु तत् प्रायोऽनुस्मरति नित्यमेवैषः । एकाग्रमनाः सम्यकू विओतसिकादिक्षयहेतोः ॥ २ ॥ For Park Use Only ~ 143~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy