SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३७] दीप अनुक्रम [१९० ] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) - दारं [ - ], ------ मूलं [... ३७] पदं [१], --------------- उद्देशक: [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना- ६ नद्वारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समानपरिणामत्वात् ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योर्द्ध यानि संयमस्थानानि तानि परिहारविशुद्धिकयोग्यानि तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमाणानि तानि प्रथमद्वितीयचारित्राविरोधीनि तेष्वपि संभवात् तत ऊर्ध्व यानि संख्यातीतानि संयमस्थानानि ४ तानि सूक्ष्मसंपराययथाख्यात चारित्रयोग्यानि, उक्तं च- "तुला जहन्नठाणे संजमठाणाणि पढमबिइयाणं । तत्तो असंखलोए गंतुं परिहारियद्वाणा ॥ १ ॥ तेऽवि असंखा लोगा अविरुद्धा चैव पढमविइयाणं । उवरिंपि तउ असंखा संजमठाणा उ दोण्हपि ॥ २ ॥ तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः खकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्विकल्पसमात्यनन्तरमन्येष्वपि चारित्रेषु संभवात् तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात्, उक्तं च - "संहाणे पडिवत्ती अन्नेसुवि होज्ज पुत्रपडिवन्नो । तेसुवि वट्टन्तो सो तीतनयं पप्प बुधति उ ॥ १ ॥ ३॥ " याः मल य० वृत्ती. ॥ ६५ ॥ ४ १ तुल्यानि जघन्यस्थाने संयमस्थानानि प्रथमद्वितीययोः । ततोऽसंख्यलोकान् गत्वा परिहारिकस्थानानि ॥ १ ॥ तान्यपि असंख्या लोका अविरुद्धा एव प्रथमद्वितीययोः । उपर्यपि ततोऽसंख्येयानि संयमस्थानानि द्वयोस्तु || २ || २ स्वस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिपन्नः । तेष्वपि वर्त्तमानः सोऽतीतनयं प्राप्योच्यते तु ॥ १ ॥ For Parts Only ~ 142~ १ प्रज्ञाप नापदे क मकर्मानार्यजा त्याचार्य मनुष्यसूत्र ३७ ॥ ६५ ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy