________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३७]
दुविहा प०, तं०-निविस्समाणपरिहारपिसुद्धियचरिचारिया य निधिहकाइयपरिहारविसुद्धियचरित्तारिया य, से तं परिहारविसुद्धियचरित्तारिया । से किं तं मुहमसंपरायचरित्तारिया ?, मुहुमसंपरायचरित्तारिया दुविहा प०, तं0संकिलिस्समाणसुहमसंपरायचरित्तारिया य विसुज्झमाणसहमसंपरायचरित्तारिया य, सेतं सुहमसंपरायचरित्तारिया । से किं तं अहक्खायचरितारिया ?, अहक्खायचरिचारिया दुविहा प०, तं०-छउमस्थअहक्खायचरित्तारिया य केवलिअहक्खायचरिचारिया य, सेनं अहक्खायचरित्तारिया, सेत्तं चरित्तारिया, सेतं अणिढिपत्तारिया, सेतं कम्मभूमगा, सेवं गन्भवतिया, सेत्र मणुस्सा । (सू० ३७)
'से किं तं' इत्यादि सुगर्म, यावद् 'अहवा चरित्तारिया पंचविहा पन्नत्ता तंजहा-सामाइअचरित्तारिया' इत्यादि, | नवरं पढमसमय अपढमसमय इति, ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणां प्रथमे समये वर्तन्ते ते प्रथमस-18 मयाः, ततो द्वितीयादिषु समयेषु वर्तमाना अप्रथमसमया, तथा 'चरिमसमय अचरिमसमय' इति ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणामन्त्यसमये वर्तन्ते ते चरमसमयाः, ये ततोऽर्वागू द्विचरमत्रिचरमादिषु समयेषुवर्तन्ते ते अचरमाः।सामायिकादिचारित्राणां स्वरूपमिदम्-समो रागद्वेषरहितत्वाद् आयो गमनं समायः एष चान्यासाम[पि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधक्रियाणांरागद्वेषरहितत्वात् , समायेन निर्वृत्तं समाये भवं वा सामायिकं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एवं सामायिक विनयादेराकृतिगणतया "विन
दीप अनुक्रम [१९०]
Palaunalarary.org
~137~