SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रज्ञापना प्रत य. वृत्ती. सूत्राक । त्याद्यार्य [३७]] दीप अनुक्रम [१९०] |यादिभ्यः" (पा०५-४-३४) इत्यनेन स्वार्थिक इकण, तथ सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतःप्रज्ञापसामायिक तथाऽपि छेदादि विशेषविशेष्यमाणमर्थतःशब्दान्तरतश्च नानात्वं भजते,प्रथम पुनरविशेषणात् सामान्यशब्द नापदे कएचावतिष्ठते सामायिकमिति,तच द्विधा-इत्वरं यावत्कथिकं च,तत्त्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेवनारो नार्यजापितमहात्रतस्य शैक्षकस्य विज्ञेयं,यावत्कथिकं प्रप्रज्याप्रत्तिपत्तिकालादारभ्याप्राणोपरमात्,तच्च भरतैरावतभाबिमध्यवाविंशतितीर्थकरतीर्थान्तरगतानां विदेहतीर्थकरतीर्थान्तरगतानां च साधूनामवसेयं,तेषामुपस्थापनाया अभावात् , उक्तं मनुष्यसूत्रं च-"सबमिणं सामाइय छेयाइविसेसियं पुण विभिन्नं। अबिसेसं सामाइय चियमिह सामन्नसन्माए ॥१॥ सावज्जजो ST३७ गविरइत्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहंति य पढमं पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयस्स सहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥३॥" ननु च इत्वरमपि सामायिकं करोमि भदन्त ! सामायिकं यावज्जीवमित्येवं यावदायुरागृहीतं, तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः ?, उच्यते, ननु प्रागेवोक्तं-सर्वमेवेदं चारित्रमविशेषतः सामायिक, सर्वत्रापि सावद्ययोगविरतिसद्भावात् , केवलं छेदादिविशुद्धिविशेपैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं च परमविशुद्विविशेषरूपसूक्ष्मसंपरायादिचारित्रावाप्तौ न भङ्गमास्कन्दति तथेत्वरमपि सामायिकं विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्ती, यदि हि प्रत्रज्या परित्यज्यते तर्हि तद् भङ्गमापद्यते, न तस्यैव विशुद्धिविशेषावाप्ती, उक्कं च-"उन्निक्स ॥६ ॥ P asurary.com ~138~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy