________________
आगम
(१५)
प्रत
सूत्रांक
[३७]
दीप अनुक्रम
[१९० ]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
- दारं [ - ], ------
मूलं [... ३७]
पदं [१], ------------- उद्देशकः [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
১৩১৬১, ৫১৬১৬,১৩ ১৬১৬A৬
यउवसंत कसायवीयरायचरितारिया य, अह्वा चरिमसमयउवसंतकसायवीयरायचरितारिया य अचरिमसमयउवसंतकसायवीयरायचरितारिया य, सेत्तं उवसंतकसायचीयरायचरितारिया से किं तं खीणकसायवीयरायचरितारिया ?, खीणकसायवीयरायचरितारिया दुविहा प०, तं० छउमत्थखीणकसायवीयरायचरितारिया य केवलिखीणकसायवीयरायचरितारिया य । से किं तं छउमत्थ खीणक सायवीयरायचरितारिया ?, छउमत्थखीणकसायवीयरायचरितारिया दुविहा प०, तं०--सयंबुद्धछउमत्थखीणकसायवीयरायचरितारिया य बुद्धबोहियछउमत्थखीणकसायचीयरायचरितारिया य से किं तं सर्वबुद्धछ उमत्थखीणकसायचीयरायचरितारिया १, सयंबुद्धछउमत्थ खीणकसायवीयरायचरितारिया दुबिहा प०, ०पढमसमयसयंबुद्धछउमत्थखीण कसायवीयरायचरितारिया य अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरायचरितारिया य, अह्वा चरिमसमयसगंबुद्ध छउमत्थखीण कसायवीवरायचरितारिया य अचरिमसमय सयंबुद्धछउमत्थखीण कसायचीयरायचरित्तारिया य । सेत्तं सयंबुद्धखीणकसायवीयरायचरिचारिया । से किं तं बुद्धबोहिय छउमत्थ खीण कसायवीयरायचरितारिया ?, बुद्धबोहियछउमत्थखीण कसायवीयरायचरितारिया दुविहा प०, तं० -- पढमसमयबुद्धबोहियछउमत्थखीकसायचीयरायचरितारिया य अपढमसमयबुद्धबोहियछ उमत्थखीणक सायवीयरायचरित्तारिया य, अहवा चरिमसमयद्धबोहियछउमत्थखीणकसायवीयरायचरित्तारिया य अचरिमसमयबुद्धयो हियछउमत्थखीण कसायवीयराय चरितारिया य सेतं बुद्धबोहियछउमत्थखीण कसायवीयरायचरितारिया, सेत्तं छउमत्थखीणकसायवीयरायचरितारिया । से किं वं केवलिखीणकसायवीयरायचरितारिया ?, केवलिखीणकसायवीयरायचरितारिया दुविहा प० तं सजोगिकेवलि खीणक
For Penal Use On
~135~