SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सत्राक [३७]] गाथा: प्रज्ञापना- सहहणा' इति सम्यक्त्वश्रद्धानं, एतैः परमार्थसंस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धीयते इत्यर्थः । अस्य च दर्शनस्सा- १ प्रज्ञापया: मल- चारा अष्टौ, ते च सम्यक् परिपालनीयाः, तदतिक्रमेण दर्शनस्याप्यतिक्रमभावात् , अतस्तानुपदर्शयितुमाह-'निस्सं- नापदे मय. वृत्ती. किय' इत्यादि, शङ्कनं शङ्कितं, देशशका सर्वेशका चेत्यर्थः, निर्गतं शङ्कितं यस्मादसी निःशक्तिः , देशसर्वशङ्कारहितीनुष्यप्रज्ञा. इति भावार्थः, तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्यः अपरस्त्वभव्य इति ?, सर्वशङ्का-प्राकृतनिवन्धत्वा (सू.३७) त्सकलमेवेदं प्रवचनं परिकल्पितं भविष्यतीति, न चेयं देशशङ्का सर्वशङ्का वा युक्ता, यत इह द्विविधा भावाः, तद्य-15 था-हेतुग्राडा अहेतुप्राखाव, तत्र हेतुप्राधा जीवास्तित्वादयः, तत्साधकप्रमाणसद्भावात् , अहेतुग्राह्या अभव्यत्वा-1 दयः, अस्मदाद्यपेक्षया तत्साधकहेतूनामसंभवात्, प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतोऽपि च निबन्धः प्रवचनस्य पालाद्यनुग्रहार्थः, उक्तं -“बालखीमूढमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थे तत्त्वज्ञः, सिद्धान्तः प्राकृतः स्मृतः ॥१॥" अपि च-प्राकृतोऽपि निवन्धः प्रवचनस्य दृष्टेष्टाविरोधी अतः कथमवान्तरपरिकल्पनाशङ्का, सर्वज्ञमन्तरेणान्यस्य दृष्टेष्टाविरोधिवचनासंभवात् , निःशङ्कित इति जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचर ॥६॥ णात् तत्प्राधान्यविवक्षायां दर्शनाचार उच्यते, एतेन दर्शनदर्शनिनोः कथंचिदभेदमाह, एकान्तमेदे तु अदर्शनिन इव | तत्फलायोगतो मोक्षाभावप्रसङ्गः, एवमुत्तरेष्वपि त्रिषु पदेषु भावना कार्या, तथा 'निष्काह्नित' इति, कालणं कासाहितं निर्गतं काहितं यस्मादसौ निष्कासितः, देशसर्वकाङ्खारहित इत्यर्थः, तत्र देशकाङ्क्षा-एकं दिगम्बरादिदर्शनम-18 दीप अनुक्रम [१६६-१९०] ~132~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy