SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३७] चिः, किमुक्तं भवति ?-यस्य भावतो दर्शनाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम । संक्षेपरुचिमाह|'अणभिग्गहिय' इत्यादि, नाभिगृहीता कुत्सिता दृष्टियेनासायनभिगृहीतकुदृष्टिः, अविशारदः प्रवचने जिनप्रणीते शेषेषु च कपिलादिप्रणीतेषु प्रवचनेषु अनभिगृहीतो-न विद्यते आभिमुख्येनोपादेयतया गृहीतं-ग्रहणमय इत्यन|भिगृहीतः, पूर्वमनभिगृहीतकुदृष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेन परदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः॥ धर्मरुचिमाह-'जो अस्थिकाय' इत्यादि, यः खलु जीवोऽस्तिकायानां-धर्मास्तिकायादीनां धर्म-गत्युपष्टम्भकत्वादिरूपं खभावं श्रुतधर्म चारित्रधर्म च जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः ॥ तदेवं निसर्गाद्युपाधिभेदाद् दशधा रुचिरूपं दर्शनमुक्तं, सम्प्रति यैर्लिअरिदमुत्पन्नमस्ति & इति निश्चीयते तानि लिङ्गान्युपदर्शयन्नाह–'परमत्थसंथवो वा' इत्यादि, परमाच-तात्त्विकाश्च तेऽर्थाश्च-जीवाद यस्ते परमार्थाः तेषु संस्तवः-परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमायाभ्यास इतियावत् , वाशब्दः समुच्चये, सुष्टु-सम्यग्रीत्या दृष्टाः परमार्था-जीवादयो यैस्ते सुदृष्टपरमार्थाः तेषां सेवना-पर्युपास्तिः सुदृष्टपर|मार्थसेवनं, स्त्रीत्वं प्राकृतत्वात् , वाशब्दोऽनुक्तसमुच्चये, यथाशक्ति तद्वैयावृत्यप्रवृत्तिश्च, अपिः समुच्चये, तथा 'वाव-1 बकुदसणत्ति' दर्शनशब्दः प्रत्येकमभिसंवध्यते, व्यापन्नं-विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः-निहवादयः तथा कु-11 त्सितं दर्शनं येषां ते कुदर्शनाः-शाक्यादयस्तेषां वर्जनं व्यापन्नकुदर्शनवर्जनम् , अत्रापि स्त्रीत्वं प्राकृतत्वात् , 'सम्मत्त 9999999999999 गाथा: दीप अनुक्रम [१६६-१९०] SAREairaamand ~131
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy