SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सत्राक [३७] प्रज्ञापनायाः मलयवृत्ती. ॥५८॥ गाथा: तद्यथा-सरागदर्शनार्या वीतरागदर्शनार्याथ, तत्र सराग-सकपायं यदर्शनं तेनाः सरागदर्शनार्याः वीतराग-1 १प्रज्ञापउपशान्तकषायं क्षीणकषायं वा यद्दर्शनं तेनार्या वीतरागदर्शनार्याः । तत्र सरागदर्शनार्यप्रतिपादनार्थमाह-से किंत' नापदे मइत्यादि, अथ के ते सरागदर्शनार्याः १, सूरिराह-सरागदर्शनार्या दशविधाः प्रज्ञप्ताः, तद्यथा-'निसरगुवएस'- नुष्यमज्ञा. इत्यादि, अत्र रुचिशब्दः प्रत्येकमभिसंबध्यते, ततो निसर्गरुचिरिति द्रष्टव्यं, तत्र निसर्गः-खभावः तेन रुचिः-जि-8 (सू.३७) नप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः, उपदेशो-गुदिना वस्तुतत्त्वकथनं तेन रुचिः-उक्तखरूपा यस्य स | उपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचिः-अभिलापो यस्य स आज्ञारुचिः, जिना व मे तत्त्वं न शेष युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिरिति भावार्थः, 'सुत्तबीयरुइमेवत्ति' अत्रापि रुचिशब्दः प्रत्येकमभिसं-11 बध्यते, सूत्रम्-आचाराङ्गाद्यङ्गप्रविष्टं अजवायम्-आवश्यकदशवकालिकादि तेन रुचिर्यस्य स तथा, सूत्रमाचारा-1 रादिकमाविष्टमङ्गवाखमावश्यकादिकमधीयानो यः सम्यक्त्वमवगाहते प्रसन्नप्रसन्नतराध्यवसायच भवति स सूत्ररु चिरिति भावार्थः, बीजमिव बीजं-यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स चीजरुचिः, अनयोश्च । हा पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइत्ति' अत्रापि रुचिशब्दस्य प्रत्येकम- ॥५८॥ [भिसंवन्धः, अधिगमरुचिर्विस्ताररुचिश्च, तत्राधिगमो-विशिष्ट परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः, विस्तारो-11 व्यासः सकलद्वादशाकस्य नयैः पर्यालोचनमिति भावः, तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः, 'किरियासंखेव-18 दीप अनुक्रम [१६६-१९०] ~128~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy