SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [...३७] + गाथा:(१०८-१२८) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३७] गाथा: अहिच्छत्रा ११ सुराष्ट्रेषु द्वारावती १२ विदेहेषु मिथिला १३ वत्सेषु कौशाम्बी १४ शाण्डिल्येषु नन्दिपुरं, १५ मलयेषु भद्दिलपुरं १६ वत्सेषु वैराटपुरं १७ वरणेषु अच्छापुरी १८ दशाणेषु मृत्तिकावती १९ चेदिषु शौक्तिकावती २० वीतभयं सिन्धुपु सौवीरेषु २१ मथुरा शूरसेनेषु २२ पापा भङ्गेषु २३ मास(सा)पुरिवट्टा( यां) २४ कुणालेषु श्रावस्ती २५ लाटासु कोटिवर्ष २६ ताम्बिकानगरी केकयजनपदार्ट्स एतावदर्द्धषड्विंशतिजनपदात्मक क्षेत्रमार्य भणितं, कुतः? इत्याह-'इत्थुप्पची' इत्यादि, यस्मादत्र-एषु अर्द्धषड्विंशतिसंख्येषु जनपदेषु उत्पत्तिर्जिनानां-तीर्थकराणां चक्रवर्तिनां रामाणां-बलदेवानां कृष्णानां-बासुदेवानां तत आर्य, एतेन क्षेत्रार्यानार्यव्यवस्था दर्शिता-यत्र तीर्थकरादी-IN नामुत्पत्तिस्तदार्य शेषमनार्यमिति । उक्ताः क्षेत्रार्याः, सम्प्रति जात्यार्यप्रतिपादनार्थमाह-सुगम, नवरं यद्यपि शास्त्रान्तरेष्वनेका जातय उपवर्ण्यन्ते तथाऽपि लोके एता एव अम्बष्ठ-कलिन्द-वैदेह-वेदंग-हरित-चुंचुणरूपा इभ्यजातयोऽभ्यर्चनीया जातयः प्रसिद्धाः, तत एताभिर्जातिभिरुपेता जात्यार्या न शेषजातिभिः। 'तुण्णागा' इत्यादि, तुन्नाकाः-सूच्याजीविनः तन्तुवायाः-कुविन्दाः पट्टकाराः-पट्टकूलकुपिन्दाः, देयडा-दृतिकाराः वरुट्टा:-पिच्छिकाः छर्विका:-कटादिकाराः कट्ठपाउरा-काष्ठपादुकाकाराः, एवं मुंजपाउयारा, 'छत्तारा' छत्रकाराः, एवं शेषापयपि पदानि भावनीयानि । श्राह्मी यवनानीत्यादयो लिपिभेदास्तु संप्रदायादवसेयाः । उक्ता भापार्याः, सम्प्रति ज्ञानानाह-से किं तं' इत्यादि सुगमम् । दर्शनार्यानाह-अथ के ते दर्शनार्याः, सूरिराह-दर्शनार्या द्विविधाः प्रज्ञप्ताः, दीप अनुक्रम [१६६-१९०] ~127~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy