________________
आगम
(१५)
ཎྞཀྐཡྻོཝཱ ཝཱ , ཙཡྻཱ ཡྻ
-१९०]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [१],
उद्देशक: [ - ], ----------दारं [-1, ----------- • मूल [... ३७] + गाथा : (१०८-१२८) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ५७ ॥
------------
तं० - सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रियाय से किं तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया ?, सजोगिकेवलिखीणक सायवीयरायदंसणा [य] रिया दुबिहा प०, पढमसमय सजोगिकेव लिखीणकसायवीयरायदंसणा [य] रिया य अपढमसमयसजोगिकेवलि खीणकसायवीयरा यदंसणा [य] रिया य, अहवा चरिमसमयसजोगि केवलिखीणकसायवीयरायदंसणा [य] रिया य अचरिमसमयसजोगिकेवलिखीणकसायवी
दंसणा [] रियाय । सेत्तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया से किं तं अजोगिकेवलिखीणकसावीययदंसणा [] रिया है, अजोगिकेवलिखीणकसाथ वीयरायदंसणा [य] रिया दुविधा प०, वं० पढमसमयअजोगि केवलिखीणकसायचीयरायदंसणा [य] रिया य अपढमसमय अजोगिके वलिखीणकसायवीयायदंसणा [य] रिया य, अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया य अचरिमसमय अजोगिकेवलिखीण कसायवीयरायदंसणा [य]रिया य, सेतं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया, सेतं केवलिखीणकसायवीयरायदंसणा [य] रिया, सेत्तं खीणकसायवीयरायदंसणा [य] रिया, सेतं दंसणा [य] रिया ।।
सुगमं, नवरं ‘रायगिहमगह' इत्यादि, राजगृहं नगरम्, मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः, भावार्थस्त्वयम्-१ मगधेषु जनपदेषु राजगृहं नगरम्, २ अङ्गेषु चम्पा ३ वङ्गेषु तामलिती ४ कलिङ्गेषु काञ्चनपुरं ५ काशिषु वाराणसी ६ कोसलासु साकेतं ७ कुरुषु गजपुरं ८ कुशावर्तेषु सौरिकं ९ पाञ्चालेषु काम्पिल्यं, १० जङ्गलेषु
Eucation intentional
For Parts Only
~126~
१ प्रज्ञाप
नापदे म
नुष्यप्रज्ञा. (सू. ३७)
॥ ५७ ॥