SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (१५) ཎྞཀྐཡྻོཝཱ ཝཱ , ཙཡྻཱ ཡྻ -१९०] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [१], उद्देशक: [ - ], ----------दारं [-1, ----------- • मूल [... ३७] + गाथा : (१०८-१२८) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल य० वृत्ती. ॥ ५७ ॥ ------------ तं० - सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया य अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रियाय से किं तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया ?, सजोगिकेवलिखीणक सायवीयरायदंसणा [य] रिया दुबिहा प०, पढमसमय सजोगिकेव लिखीणकसायवीयरायदंसणा [य] रिया य अपढमसमयसजोगिकेवलि खीणकसायवीयरा यदंसणा [य] रिया य, अहवा चरिमसमयसजोगि केवलिखीणकसायवीयरायदंसणा [य] रिया य अचरिमसमयसजोगिकेवलिखीणकसायवी दंसणा [] रियाय । सेत्तं सजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया से किं तं अजोगिकेवलिखीणकसावीययदंसणा [] रिया है, अजोगिकेवलिखीणकसाथ वीयरायदंसणा [य] रिया दुविधा प०, वं० पढमसमयअजोगि केवलिखीणकसायचीयरायदंसणा [य] रिया य अपढमसमय अजोगिके वलिखीणकसायवीयायदंसणा [य] रिया य, अहवा चरिमसमयअजोगिकेवलिखीणकसायवीयरायदंसणा [य]रिया य अचरिमसमय अजोगिकेवलिखीण कसायवीयरायदंसणा [य]रिया य, सेतं अजोगिकेवलिखीणकसायवीयरायदंसणा [य] रिया, सेतं केवलिखीणकसायवीयरायदंसणा [य] रिया, सेत्तं खीणकसायवीयरायदंसणा [य] रिया, सेतं दंसणा [य] रिया ।। सुगमं, नवरं ‘रायगिहमगह' इत्यादि, राजगृहं नगरम्, मगधो जनपदः, एवं सर्वत्रापि अक्षरसंस्कारो विधेयः, भावार्थस्त्वयम्-१ मगधेषु जनपदेषु राजगृहं नगरम्, २ अङ्गेषु चम्पा ३ वङ्गेषु तामलिती ४ कलिङ्गेषु काञ्चनपुरं ५ काशिषु वाराणसी ६ कोसलासु साकेतं ७ कुरुषु गजपुरं ८ कुशावर्तेषु सौरिकं ९ पाञ्चालेषु काम्पिल्यं, १० जङ्गलेषु Eucation intentional For Parts Only ~126~ १ प्रज्ञाप नापदे म नुष्यप्रज्ञा. (सू. ३७) ॥ ५७ ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy