________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना"
पदं [१], --------------- उद्देशक: -,---------------दारं -,--------------- मूलं [३७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सुत्राक
[३७]]
दीप अनुक्रम [१६६]
प्रज्ञापना- प्रकृत्यैव हसितमणितविलासविषयपरमनैपुण्योपेताः। तथा मनुष्या मानुष्यश्च खभावत एव सुरभिवदनाः प्रतनुक्रो- १ प्रज्ञापयाः मल- धमानमायालोभाः संतोषिणो निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वका-18 | नापदे मय. वृत्ती. रणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्वकरभगोमहिण्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाःनुष्यप्रज्ञा.
पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमि- (सू. ३६) न्द्राः, तेषां पृष्ठकरण्डकानि चतुःषष्टिसंख्याकानि चतुर्थातिक्रमे चाहारग्रहणं, आहारोऽपि च न शाल्यादिधान्यनिप्पन्नः किन्तु पृथ्वीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि-जायन्ते खलु तत्रापि विस्रसात एव शालिगोधूम|माषमुद्गादीनि धान्यानि, परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथ्वी सा शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमपुष्पफलानामाखादः स चक्रवर्तिभोजनादप्यधिकगुणः,तथा चोक्तम्-"तेसिणं भंते! पुप्फफलाणं केरिसए।
आसाए पन्नते ?,गोयमा ! से जहानामए रन्नो चाउरतस्स चक्कवहिस्स कलाणे भोयणजाए सयसहस्सनिष्फन्ने वन्नोवए। IS रसोबए फासोबए आसायणिज्जे दप्पणिजे मयणिज्जे बिहणिजे सदियगायपल्हायणिजे आसाएणं पन्नत्ते, एत्तोवि ISI इतराए चेव पन्नत्ते"। ततः पृथ्वी कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना
१ तेषां भदन्त ! पुष्पफलाना कीटश आस्वादः प्रज्ञप्तः ,गौतम!स यथानामकः राज्ञश्चातुरन्तस्य चक्रवर्तिनः कल्याणं भोजनजातं शतसहस्रनिष्पन्नं वर्णोपगं रसोपगं स्पर्शोपगं आस्वादनीयं दर्पणीय मदनीयं बृंहणीयं सर्वेन्द्रियगात्रप्रहादनीयमाखादेन प्रज्ञप्तं, इतोऽपीष्टतरक एवं प्राप्तः।
॥५३॥
~118~