SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [१], --------------- उद्देशक: [-], --------------- दारं -1, --------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३५] प्राकारवेष्टितं कर्बटम् , अर्द्धतृतीयगन्यूतान्तामान्तररहितं मडम्बम्, 'पट्टणत्ति' पट्टन पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत् पट्टनं, वत्पुनर्शकटै|टकैनौभिर्वा गम्यं तत् पत्तनं, यथा भृगुकच्छं, उक्तं च-"पत्तनं शकटैगम्यं, घोटकैनौभिरेव च । नौभिरेव तु यद् गम्यं, पट्टनं तत्प्रचक्षते ॥१॥"N द्रोणमुखं-बाहुल्येन जलनिर्गमप्रवेशम् , आकरो हिरण्याकरादिः, आश्रमः-तापसावसथोपलक्षित आश्रयः, संवाघोयात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्टानं नगरं । 'एएसिणं' इत्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ अंति' एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेषु आसालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासंख्येयमागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतयोत्पादप्रथमसमये वेदितव्यं, उत्कर्षतो द्वादश योजनानि, तदनुरूपं-द्वादशयोजनप्रमाणानुरूपं विक्खंभवाहलेणं' ति विष्कम्भश्च बाहल्यं च विष्कम्भवाहल्यं समाहारो द्वन्द्वः तेन, विष्कम्भो-विस्तारः बाहल्यं-स्थूलता, भूमी 'दालित्ता गं' विदार्य समुपतिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते इति भावः, सा चासंज्ञिनी-अमनस्का, संमूर्छिमत्वात् , मिध्यादृष्टिः, साखादनसम्यक्त्वस्यापि तस्या(अ)संभवात् , अत एवाज्ञानिनी अन्तर्मुहूर्तायुरेव कालं करोति, तदेवं ग्रन्थान्तर्गतं सूत्रं पठित्वा सूत्रकृत् सम्प्रति उपसंहारमाह-सेचं आसालिया' ॥ सम्प्रति महोरगानभिधित्सुराह'से किं तं' इत्यादि सुगम, नवरं वितस्तिौदशाङ्गुलप्रमाणा, रनिहस्तः, कुक्षिद्धिहस्तमानः, धनुश्चतुर्हस्तं, गव्यूतं दीप अनुक्रम [१६२] Japantaerosae0%a8a90s SEE ~107~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy