________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-], --------------- दारं -1, --------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलया वृत्ती.
सूत्रांक
॥४७॥
दीप अनुक्रम [१६२]
तमप्रश्नभगवनिर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति-'कहिणं भंते!' इत्यादि, क्व'ण' इति वाक्याल- १ प्रज्ञापकारे भदन्त-परमकल्याणयोगिन् ! आसालिगा संमूर्छति ?, एषा हि गर्भजा न भवति किन्तु संमूछिमैव ततनापदे पउक्तं संमूर्च्छति, भगवानाह-'गोयमा' इत्यादि, गौतम ! अन्तः-मध्ये मनुष्यक्षेत्रे-मनुष्यक्षेत्रस्य न बहिः, एतावता
रिसर्प. मनुष्यक्षेत्राद् बहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्वर्द्धतृतीयेषु द्वीपेषु
(सू. ३५) अर्द्ध तृतीयं येषां तेऽद्धतृतीयाः, अवयवेन विग्रहः, समुदायः समासार्थः, तेषु, एतावता लवणसमुद्रे कालोदसमुद्रे वा न भवतीत्यावेदितमित्यर्थः 'निवाघाएणं' इत्यादि, निर्व्याघातेन-व्याघातस्थाभावो नियाघातं तेन यदि पञ्चसु भरतेषु पञ्चसु ऐरवतेषु सुषमसुषमादिरूपो दुष्यमदुष्षमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषु संमूर्छति, व्याघातं प्रतीत्य, किमुक्तं भवति-यदि पञ्चसु भरतेषु पश्चखैरवतेषु यथोक्तरूपी व्याधातो भवति ततः पञ्चसु महाविदेहेषु संमूर्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायते इति प्रतिपादितम् , पञ्चदशसु कर्मभूमिषु पञ्चसु वा महाविदेहेषु न सर्वत्र संमूर्च्छति, किन्तु चक्रवर्तिस्कन्धावारेषु, वाशब्दः सर्वत्रापि विकल्पार्थो द्रष्टव्यः, बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु, माण्डलिक:-सामान्यराजाऽल्पर्धिकः, महामाण्डलिकः। स एवानेकदेशाधिपतिः तत्स्कन्धावारेषु, 'गामनिवेसेसु' इत्यादि, असति बुद्धयादीन् गुणानिति ग्रामः, यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशकराणामिति ग्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल-18
॥४७॥
~106~