SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: [-1,--------------- दारं -1, --------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: ea प्रत प्रज्ञापना- याः मलय. वृत्ती. सुत्राक [३५] ॥४८॥ दीप अनुक्रम [१६२] द्विधनुःसहस्रप्रमाणं, चत्वारि गन्यूतानि योजनं, इदं च वितस्त्यादि उच्छ्याङ्गुलापेक्षया द्रष्टव्यं, शरीरप्रमाणस्य १ प्रज्ञापपरिचिन्त्यमानत्वात् , तथा अस्तीति निपातोऽत्र बहुत्वाभिधायी प्रतिपदं च संबध्यते, ततोऽयमर्थः-सन्येके के- नापदे पचन महोरगा अङ्गुलमपि शरीरावगाहनया भवन्ति, तथा सन्येके केचन येऽङ्गुलपृथक्त्विका अपि, अङ्गुलपृथक्त्वं रिसर्प. विद्यते येषां ते अङ्गुलपृथक्त्विकाः, “अतोऽनेकखरात्" इति इकप्रत्ययः, तेऽपि शरीरावगाहनया भवन्ति, अङ्गुल- (सू. ३५) पृथक्त्वमानशरीरावगाहना अपि भवन्तीति भावः, एवं शेषसूत्राण्यपि भावनीयानि । 'ते णं' इत्यादि, ते अनन्तरो[दितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते. स्थले च जाताः सन्तो जलेऽपि स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथाभवखाभाब्यात् , यद्येवं ते कस्मादिह न दृश्यन्ते इत्याशङ्कायामाह-'ते नत्थि इहं' इत्यादि, 'ते' यथोक्तखरूपा महोरगा 'इह' मानुषे क्षेत्रे 'नस्थिति'न सन्ति, किन्तु बायेषु द्वीपसमुद्रेषु भवन्ति, समुद्रेवपि च | पर्वतदेवनगयोंदिषु स्थलेषूत्पद्यन्ते न जलेषु, स्थूलतरत्वात् , तत इह न दृश्यन्ते । जे यावन्ने तहप्पगारा' इति, येऽपि चान्ये अङ्गुलदशकादिशरीरावगाहनमानास्तधाप्रकाराः सन्ति तेऽपि महोरगा ज्ञातव्याः । उपसंहारमाह-'से' इत्यादि, 'ते समासओ' इत्यादि प्राग्वद्भावनीयम्। एतेषामपि दश जातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि ॥४८॥ एतेषामपि च यत् शरीरादिषु द्वारेषु चिन्तनं यच्च स्त्रीपुंनसकानामल्पवहुत्वं तज्जीवाभिगमटीकातो भावनीयम् । उर परिसर्पवक्तव्यतोपसंहारमाह-'से उरपरिसप्पा'। अधुना मुजपरिसानभिधित्सुराह-सुगम, नवरं ये भुज-16 SAREarattunintenational ~108~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy