SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप श्रीजीवा- माइयपीणरइयपासा अकरंब्यकणगरुयगनिम्मलमुजायनिरुवायगायलट्ठीओ' इति पूर्ववत् , 'कंचणकलससुप्पमाणसमसंहितसुजा-1 प्रतिपनी जीवाभिनयलढचूचुयआमेलगजमलजुगलयट्टियअन्भुन्नयरइयसंठियपओहराओं काथनकलशाविष काञ्चनकलशो सुप्रमाणौ-खशरी | देवकुर्वमलयगि- पूरानुसारिप्रमाणोपेती समी-नैको हीनो नैकोऽधिक इति भावः संहितौ-संतती अपान्तरालरहिताविति भावः सुजाती-जन्मदोषर-RINA रीयावृत्तिःहिती लष्टी-मनोज्ञौ चूक आमेलक:-आपीडकः शेखरो ययोस्तौ चूचुकापीडको 'जमलजुगले'ति यमलयुगलं-समश्रेणीकयुगलरूपी | उद्देशः२ वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युन्नती-पत्युरभिमुखमुन्नती रतिद-रनिकारि संस्थितं-संस्थानं ययोसी रतिदसंस्थिती पयो॥ १७५॥ सू०१४७ धरौ यासा ताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्तिताभ्युन्नतरतिदसंस्थितपयोधरा: 'अणपव्यतणयते गोपुच्छबट्टसमसहितनमियआएज्जललियबाहाओं आनुपूर्येण-क्रमेण तनुको आनुपूर्व्यतनुको अत एव गोपुच्छवद् वृत्तौ-वर्तुली। सौ-समप्रमाणौ संहिती-खशरीरसंश्लिष्टौ नतौ स्कन्धदेशस्य नतत्वान् आदेयौ-अतिसुभगतयोपादेयी ललिती-मनोशष्टाकलिती। बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेयललितबाहवः 'तंबनहा' ताम्रा-ईषद्रक्ता नखा:-कररुहा यासा तास्ताननखाः मसलग्गहत्था' मांसलौ अग्रहस्तौ बाह्वयभागवर्तिनौ हस्तौ बासा ता मासलाग्रहस्ता: 'पीवरकोमलवरंगुलीया' पीवरा-उपचिताः कोमला:-सुकुमारा बरा:-प्रमाणलक्षणोपेततया प्रधाना अङ्गुलयो वासा ता: पीवरकोमलवराङ्गुलिका: 'निद्धपाणिरेहा' निग्धाः । पाणी रेखा यासां ताः तथा, रविससिसंखचासोत्थियविभत्तविरइयपाणिलेहा' इति पूर्ववत् 'पीणुनयकक्खवक्खवस्थिप्पएसा पीना-उपचित्तावयवा उन्नता-अभ्युन्नता: कक्षावक्षोवस्तिरूपाः प्रदेशा यास ताः पीनोन्नतकक्षावक्षोवस्तिप्रदेशा: 'पडिपुष्णगलक ॥२७५॥ बोला' प्रतिपूर्णी गलकपोली च यास तास्तथा 'चउरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मसलसंठियपसत्थहणुया' मांसलम् अनुक्रम [१८५] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~98~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy