________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
वत् संस्थिता पट्टसंस्थित्ता प्रशस्ता प्रशस्तलक्षणोपेत त्वाद् विस्तीर्णा ऊर्ध्वाधः पृथुला दक्षिणोत्तरतः श्रोणि:-कटेरप्रभागो यासां ताः पट्टसस्थितविस्तीर्णपृथुलोणय: 'वयणायामप्पमाणदुगुणियविसालमसलसुबद्धजहणवरधारणीओ' यदनस्य-मुखस्यायामप्रमाणं-द्वाद-18 शाङ्गुलानि तस्माद् द्विगुणित-द्विगुणप्रमाणे सद् विशालं वदनायामप्रमाणद्विगुणित विशालं मांसलमध्युपचितं सुबद्धं-अतीव सुबद्धावयवं न तु श्लथमिति भावः जघनवरं-वरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपात: प्राकृतत्वात् , धारयन्तीत्येवंशीला बदनायाम-11 प्रमाणद्विगुणितविशालमांसलसुवद्धजयनवरधारिण्यः बिजविराइयपसत्थलक्खणनिरोदरतिवलीविणीयतणुनमियमज्झियाओं वनस्येव विराजितं वनविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिस्रो बलयो विनीता-विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतं तनु-कृशं नतं तनुनतमीपन्नतमित्यर्थः मध्यं यासां ता वनविराजितप्रशस्तलक्षणनिरु-15 दरत्रिवलीविनीततनुनतमध्यकाः 'उज्जुयसमसंहियजच्चतणुकसिणनिद्धआएजलडहसुविभत्तसुजायसोभतरुइलरमणिज्जरोम-15 राई' ऋजुका-न वका समा-न काप्युदन्तुरा संहिता-सन्तता न लपान्तरालव्यवच्छिन्ना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव | आदेया सुविभक्ता-सुविभागा सुजाता-जन्मदोषरहिता अत एव शोभमाना रुचिरा-दीपा रमणीया-द्रष्टुमनोरमणशीला रोमराजि
र्यासां ता नजुकसमसहितजात्यतनुकृष्णस्निग्धादेवलट हसुविभक्त सुजातशोभमानरुचिररमणीयरोमराजयः गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणपोहियआकोसायंतपउमगंभीरबियडनाभा' इति पूर्ववत्, 'अणुभडपसत्थपीणकुच्छीओ' भनुदा-अनुस्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुक्षिर्यासां ता अनुबटप्रशस्तपीनकक्षयः 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय
%EX
~97