SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], ----- उद्देशक: [ ( द्वीप समुद्र)], • मूलं [ १४७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ २७४ ॥ उचलणा कान्ती - कमनीयौ विशदौ-निर्मलौ मृदू अकठिनौ सुकुमारौ - अकर्कशौ कर्मसंस्थितौ – कूर्मवदुन्नती विशिष्ट विशिष्टलक्ष गोपेतौ चरणौ यासां ताः कान्तविशद दुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणाः 'उज्जुमउयपीवर साहयंगुलीओ' ऋजव:अबका मृदवः-अकठिना: पीवरा - अकृशाः पुष्टा- मांसलाः संहता:- सुक्षिष्ठा अङ्गुल्यो यासां ता मृदुकपीवर पुष्ट संहतालयः 'उन्नयरतियत लिन तं वसुइनिद्धनखा' उन्नता - ऊर्जुनता रतिदा- रमणीयास्त हिनाः - प्रतलास्ताम्रा-ईपद्रक्ताः शुचयः पवित्राः स्निग्धा:स्निग्धच्छाया नसा यासां ता उन्नतरविदालिनताम्रशुचिखिग्धनखाः 'रोमरहियवट्टल संठिय अजहन्न पसस्थलक्खणजंघाजुयला' रोमरहितं वृत्तं वर्तुलं लघुसंस्थितं - मनोज्ञसंस्थानं क्रमेणोद्ध स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलक्षणं जघन्य पदरहितशेपप्रश स्तलक्षणाङ्कितं जङ्घायुगलं यासां ता रोमरहितवृत्त लष्ट्रसंस्थिता जधन्यप्रशस्तलक्षणजङ्घायुगलाः 'सुनिम्मियगूढ जाणुमंडलसुबद्धा' सुष्ठुअतिशयेन निर्मितः सुनिर्मित एवं सुगूढं मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबद्ध-स्नायुभिरतीय वद्धं यासां ताः सुनिर्मित सुगूढजानुमण्डलसुद्धा, सुबद्धशब्दस्य निष्ठान्तस्य परनिपातः सुखादिदर्शनात् प्राकृतत्वाद्वा, 'कयली खंभातिरेगसंख्यिनिव्वणसुकुमालमउय कोमल अइविमल समसंहतसुजाय बद्धपीवर निरंतरोरू' कदलीस्तम्भाभ्यामतिरेकेण अतिशायितया संस्थितं - संस्थानं ययोस्ती कदलीस्तम्भातिरेक संस्थितौ निर्वणो विल्कोटकादिकृतक्षतरहितौ सुकुमारौ - अकर्कशी मृदू अकठिनौ कोमलौ-दृष्टिसुभगौ अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनाप्यकलङ्कितौ समसंहतौ- समप्रमाणौ सन्तौ संहतौ समसंहती सुजाता-जन्मदोपरहितौ वृत्तौ पर्तुलो पीवरी-मांसल निरन्तरौ - उपचितावयवतथाऽपान्तरालवर्जितो ऊरु यासां ताः कदलीस्तम्भातिरेकसंस्थितनिर्वणसु| कुमारसृदुकोमलाति विमलसम संहतसुजातवृत्त पीवर निरन्तरोरवः 'पट्टसंठियपसत्थविच्छिण्ण पिहुलसोणीओ' पट्टवत्- शिलापट्टकादि For P&Praise City ३ प्रतिपचौ देवकुर्वधिकारः अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम् ~96~ उद्देशः २ सू० १४७ ॥ २७४ ॥ y
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy