SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] AAAAANA दीप अनुक्रम [१८५] चितरछोटिताः, सोहफेशपाशं न कुर्वन्ति परिज्ञानाभावात् , केवलं छोटिता अपि तथास्वभावतया शाल्मली बोण्डाकारवद् पननि[चिता अवतिष्ठन्ते तत एतद्विशेषणोपादानं, तथा मृदवः-अकर्कशा विशदा-निर्मला: प्रशस्ला:-प्रशंसास्पदीभूताः सूक्ष्मा:-क्ष्णाः लक्षणा-लक्षणवन्तः सुगन्धा:-परमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको-रत्नविशेषः भृक्ष:-प्रतीतः नीलो-मरकतमणिः। | कजलं-प्रतीतं प्रहधः-प्रमुदितो भ्रमरगणः प्रहष्टभ्रमरगणः, प्रहयो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानी चासिकृष्ण इति प्रह-14 प्रहण, तद्वस्निग्धा भुजमोचकभृङ्गनीलकजलप्रहृष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बा--निकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिलाः प्रदक्षिणावर्ताश्च मूर्द्धनि शिरोजाबाला येषां ते शाल्मलीयोण्डयननि-1 चितच्छोटितमृदुविशदप्रशससूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकजलप्रहपभ्रमरगण स्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्तमूर्द्धशि- । रोजाः, 'लक्षणवंजणगुणोववेया' लनणानि-खस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपपेता-युक्ता लक्षणव्यजनगुणोपपेता: 'सुजायसुविभत्तसुरूवगा' सुजातं-सुनिष्पन्नं जन्मदोपरहितत्वान् सुविभक्त-अङ्गप्रत्यङ्गोपाङ्गानां यथोक्तवैविक्त्यभावात् सुरूपं-शोभनं रूपं समुदायगतं येषां ते सुजातमुविभक्तसुरूपका: 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुषु भदन्त ! कुरुषु मनुजीनां कीदृश आकारभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः?, भगवानाह-गौतम ! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्य:-सुजातानि-यथोक्तप्रमाणोपेततया शोभनजन्मानि यानि सर्वाण्यगानि-उदरप्रभृतीनि तैः सुन्दर्य:-सुन्दराकारा: सुजातसर्वाङ्गसुन्दर्यः 'पहाणमहेलागुणजुत्ताओ' प्रधाना-अतिशायिनो ये महे-14 लागुणा:-प्रियंवदत्तभर्तचित्चानुवर्चकत्तप्रभृतयस्तैर्युक्ता-उपपेता: प्रधानमहेलागुणयुक्ताः 'कंतविसयमिउसुकुमालकुम्मसंठिवियसि CXCCC 644 ~95
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy