________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
॥२७३॥
दीप अनुक्रम [१८५]
श्रीजीवा- जुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तौ-प्रमाणोपेतो अवणौ-कर्णी येषां ने आलीनप्रमाणयुक्तश्रवणा:, अत एव 'सुस- ३ प्रतिपत्तौ जीवाभिवणा' शोभन श्रवणा: 'पीणमंसलकवोलदेसभागा' पीनौ-अकृशौ यतो मांसलौ-उपचिनी कपोलदेशो-गण्डभागौ मुखस्य देशभागौ देवकुर्वमलयगि-1 येषां ते पीनमांसलकपोलदेशभागाः, अथवा कपोलयोदेंशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना-मांसलाः कपोलदेशभागा [धिकारः रीयावृत्तिः
येषां ते पीनमांसलकपोलदेशभागा: 'निब्बणसमलट्ठमट्टचंदद्धसमनिडाला' निर्बण-विस्फोटकादिक्षतरहितं सम-अविषमं अत एव | उद्देशः२ ल-मनोज्ञ मृष्टं-मसणं चन्द्रार्द्धसम-शशधरसमपविभागसदृशं ललाट-अलकं येषां ते निर्वगसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निहा- सू०१४७
लेति प्राकृतलक्षणवशान , 'उडुवइपडिपुण्णसोमवयणा' प्राकृतलात्पदव्यत्ययः, प्रतिपूर्णोदुपति रिव--सम्पूर्णचन्द्र इव सोमं-सश्रीकं वदनं - ता येषां ते प्रतिपूर्णोडुपतिसोमबदनाः, 'घणनिचियसुबलक्खणुन्नयकूडागारनिहरिडियसिरा' पनं-अतिशयेन निचितं धननिचितं | प्रास-अतिशयेन यद्धानि-अवसितानि लक्षणानि यत्र तत् सुवद्धलक्षणं, उन्नत-मध्यभागे उच्च यस्कूटं तस्याकारो-मूर्तिस्तन्निभमुन्नतकूटाका-15
रसदृशमिति भावः पिण्डिनं-स्पकर्मणा संयोजितं शिरो येषां ते धननिचितसुबदलाणोन्नत फूटाकारनिभपिण्डितशिरस: 'छत्ताकारुत्तमंगदेसा' छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गदेशाः 'दाडिमपुफापगासतवणिज्जसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा-दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्च निर्मला-आगन्नुकस्वाभाविकमलरहिताः केशान्ताः केशभूमिश्चकेशोत्पत्तिस्थानभूता मस्तकल्लग येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलसुजानकेशान्तकेशभूमय: 'सामलिबोंडघणछोडियमिउविसयपसत्वसुहमलक्खणसुगंधसुन्दरभुयमोयगभिंगनीलकजलपहट्ठभमरगणान कुरवनिचियकुंचियपयाहिणावत्तमुद्धसि-18|॥२७३ ।। रया' शाल्मली-वृक्षविशेष: स च प्रतीत एव तस्त्र बोण्डं-फलं तद्वच्छोटिता अपि धनं-अतिशयेन निचिता: शाल्मलीबोण्डपननि
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~94