________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
तदन्ताः, तथाऽविरला-पना दन्ता येषां ते अविरलदन्ताः, 'एगदंतसेढीविय अणेगदंता' एकाकारा यन्तश्रेणियेषां ते तथा से इस परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते अनेकदन्ताः, एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकार-18 दन्तपतय इव लक्ष्यन्त इति भावः, 'हुयवहनिद्धंतधोयतत्ततवणिजरत्ततलतालुजीहा' हुतबहेन-अग्निना निर्मात सद् यत् । धौत-शोधितमलं तप्नं गपनीयं-सुवर्णविशेषस्तद्वद् रक्ते नले-हस्ततले तालु-काकु जिह्वा च-रसना येषां ते हुतवहनिर्मातधौतप्तमतपनीयरक्ततलतालुजिताः 'गरुलायय उतुंगनासा' गरुडस्येवायता-दीर्घा वरची-अवका तुझा-उन्नता नासा-नासिका येषां ते | गरुडायतकजुतुङ्गानासा: 'कोकासियधवलपत्तलच्छा' कोकासिते-पप्रवद्विकसिते धवले कचिद्देशे पत्रले-पक्ष्मवती अभिणी-लो-| चने येषां ते कोकासितववलपत्राक्षाः, एतदेव स्पष्टयति-विष्फालियपुंडरीयनयणा' विस्फारित-रविकिरणैर्विकासितं बरपुण्डरीके | -सितपनं तद्वनयने येषां ते विस्फारितगुण्डरीकनयनाः, कचिन् 'अबदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालित-रविकिरणैर्विकासित मिति व्यास्येयं, 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामित्तं-पन्नामितमारोपितमिति भावः यच्चापंधनुस्तद् विरे-संस्थानविशेषभावतो रमणीये तनू-तनु के अक्षणपरिमितवालपपासकलान् कृष्णे-परमकालिमोपेते खिग्धे-मिग्धच्छाये ध्रुवो येषां ने आनामितचापरुचिरतनुकृष्णग्धिधकाः, कचिपाठः-आणामियचारुरुचिलकिण्हमराईमंटियसंगयआययसुजायभुमका' मा भानामितचापवद् रुचिरे कृष्णाभराजीव संस्थिते संगते-यथोक्तप्रमाणोपपने आयते-नी सुजाते-मुनिष्पन्ने | जन्मदोपरहितत्वा भुत्रौ येषां वे तथा, कचित्पुनरेवं पाठः-आणामियचावरुइलकिण्हरभराइतणुकसिणनिशुपया' तत्रानामितचापबद् रुचिरे-मनोशे कृष्णाभ्रराजीव-कालमैपरेखेव तनू-ननुके कुणे-काले सिग्धे-सच्छाये ध्रुवौ येषां ते तथा, 'आलीणपमा
ॐ%ADKKM
~93~