________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१४७]
दीप अनुक्रम [१८५]
श्रीजीवा- दिताः पाणिरेखा थेपां ते अनेकवर लक्षणोत्तमप्रशस्लशुचिरचितपाणिरेखाः, 'वरमहिसवराहसिंहसद्दलउसभनागवरपडिपुष्णवि- प्रतिपत्ती जीवाभिमाउलखंधा' परमहिष:-प्रधानसौरभेयः बराह:-यूकरः सिंह:-केशरी शार्दूलो-व्याघ्रः ऋपभो-यूपभः नागवर:-प्रधानो गजः, एपा-हादेवकर्वमलयगि-15 मिव प्रतिपूर्णः-स्वप्रमाणेनाहीनो विपुलो-विस्तीर्णः स्कन्धः-अंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलपभनागवरप्रतिपूर्णविपुल- धिकारः रीयावृत्तिः स्कन्धाः 'चउरंगुलसुष्पमाणकंवुवरसरिसगीवा' चतुरङ्गल-स्वाङ्गुलापेक्षया चतुरङ्गुलपमितं सुप्तु-शोभनं प्रमाणं यस्याः सा चतुर- उद्देशः २
अलसुप्रमाणा कम्बुवरसहशी-उन्नततया वलियोगेन च प्रधानशकसन्निभा श्रीवा येषां ते चतुरङ्गुल सुप्रमाणकम्बुवरसदृशनीवाःहसू०१४७ ॥२७॥
CI मसलसंठियसहलविपुलहणुया' मांसलं-उपचितमांसं सम्यक स्थितं संस्थितं विशिष्ट स्थानमित्यर्थः प्रशस्तं प्रशस्यलक्षणोपेतत्वान् ।
शार्दूलस्येव-व्यावस्येव विपुलं-विस्तीर्ण हनुकं येषां ते तथा, 'अवढियसुविभत्तमंसू' अवखितानि-अद्धिष्णूनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽमृतानि इमभूणि-कूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रमभवः 'ओयवियसिलप्पवालविंवफलसन्निभाधरोहा' ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विहुममित्यर्थः बिम्बफलं--गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः-अधस्तनो दन्तरछदो येषां ते तथा, 'पंडुरससिसगल विमलनिम्मलसंखगोखीरफेणकुंददगरयमुणालिया-1 धवलदंतसेढी' पाण्डुरं-अकलकं यत् शशिशकलं-चन्द्रखण्डं विमल-आगन्तुकमलरहितो निर्मल:-स्वभावोत्थमलरहितो यः शङ्गः। गोभीरफेनः प्रतीतः शुन्द-कुन्दकुसुमं दुकरज-उदककणा: मृणालिका-विशं, एतद्वद्भवला दन्तश्रेणियेषां ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणय: 'अखंडदंता' इति अखण्डा:-सकला दन्ता येषां ते अखण्डदन्ताः 'अ-17॥२७२ ॥ प्फुडियदंता' अकुटिता-अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता-जन्मदोषरहिता दन्ता ने सुजा
264
%-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~92