SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: मलं [FAST प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] हिउच्छूढदीहबाह' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहो भुजगेश्वरविपुलभोगः तथा आदीयते-द्वारस्थगनाथ गृह्यत इत्यादानः स चासौ परिघश्न आदानपरिषः 'उच्छूढ'त्ति अवक्षिप्तः-अर्गलास्थानानिष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः, दतः। पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपात: प्राकृतत्वात् , भुजगेश्वरबिपुलभोगश्च आदानपरिधावक्षिप्तश्च ताविव दीर्थों बाहू । येषां ते तथा, 'रत्ततलोवतियमांसलसुजायअच्छिद्दजालपाणी' रक्ततलौ-लोहिततली अवपतितौ-क्रमेण हीयमानोपचयौ मृदुको -कोमलौ मांसलौ सुजाती-जन्मदोषरहितौ अच्छिद्रजालो-अङ्गल्यन्तरालसमूहरहितौ पाणी-हस्ती येषां ते तथा, पाठान्तरं रत्ततलोवश्यमसलसुजायपसत्वलक्खणअच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शुभचिह्नाविति व्याख्येयं, शेष तथैव, 'पीवरकोमलवरंगुलीया' इति पीवरा:-स्वशरीरानुक्रमोपचयाः कोमला--मूदवो वरा:-प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीपरकोमलवराङ्गुलिकाः, | पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम् , 'आयंवतलिणसुइरुइलनिद्धनखा' आताम्राईपद्रता: तलिना:-प्रतला: शुचय:-पवित्रा रुचिरा-दीक्षा: निग्धा-अरूक्षा नखा:-कररुहा येषां ते तथा आताप्रवलिनशुचिकचिरनिग्धनखाः, 'चंदपाणिलेखा' चन्द्र इव चन्द्राकारा पाणी रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रपाणिरेखा दिसौवस्तिको-दिमोक्षको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां से दिक्सौवतिकपाणिरेखाः, एनदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रति पादनाय साहबचनेनाह-चन्द्रसूर्यशङ्खचक्रदिकसौवस्तिकरेखाः, एतदनन्तरं कचिदेचं पाठ:--रविससिसंखवरचकसोस्थियविभिन्न181 मुबिरहयपाणिरेहा' व्यको नवरं विभक्ता-विभागवत्यः सुविरचिताः-मुष्ठ कृताः स्वकीयकर्मणा 'अणेगवरलक्खणुत्तमपसस्थसुइदारइयपाणिलेहा' अनेकै:-अनेकसहवरैः-प्रधानलेक्षणैरुत्तमाः प्रशस्ता:-प्रशंसासदीभूताः शुचय:-पवित्रा रचिताः-खकर्मणा निष्पा ~91
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy