________________
आगम
(१४)
प्रत
सूत्रांक
[१४७]
दीप
अनुक्रम
[१८५]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [१४७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ २७१ ॥
उपचितौ मांसलाविति भावः रचितौ खखनामकर्मोदयनिर्वर्तितो रतिदी वा-रम्यौ पार्थो येषां ते तथा, 'अकरंडय कणगरुयगनिम्मलसुजायनिरुवयदेहधारी' अविद्यमानं मांसलतयाऽनुपलक्ष्यमाणं करण्डक--पृष्ठवंशास्त्रिकं यस्य देहस्य सोऽकरण्डकस्तं कनकस्येव रुचको रुचिर्यस्य स कनकरुचिस्तं निर्मलं - स्वाभावाविकागन्तुकमलरहितं सुजातं वीजाधानादारभ्य जन्मदोषरहितं निरुपहतं -- रादिदेशायुपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचक निर्मल सुजात निरुपदेहधारिणः 'कणगसिलायलुज्जलपसस्थ ४ समतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलबदुज्वलं च-निर्मलं प्रशस्तं च-अतिप्रशस्यं समतलं-न विपमोन्नतं उपचितं १ मांसलं विस्तीर्णम् ऊधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलो प्रशस्त समतलोपचितविस्तीर्णपृथुलवक्षसः 'सिरिवच्छेकियवच्छा' इति श्रीवृक्षेणाङ्कितं - लाञ्छितं त्रक्षो येषां ते श्रीः 'जुगसन्निभपीणरइयपीवरप उडठियसुसिलिडविसिषण थिरमुत्रद्धसंधी पुरवरफलिट्टियभुया' युगसन्निभौ-वृत्ततया आयततया च यूपस्यो पोनौ उपचितौ रतिदी-पश्यतां दृष्टिमुखी पीवरप्रकोष्ठो अकुशकला चिको संस्थितो विशिष्टसंस्थानी सुािः-संगताः विशिष्टाः प्रधानाः पनानिविडाः स्थिरा नातिलथाः सुबद्धा: - सायुभिः सुष्ठु नद्धाः सन्धयः-सन्धानानि ययोस्ती तथा पुरवरपरिघवन् महानगरार्गलाबद् [वर्त्तितौ च याहू येषां ते युगसन्निभपीनरतिदपीवर प्रकोष्ठ संस्थित मुष्टिविशिष्टघन स्थिर सुवसन्धिपुरवरपरिपवर्त्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपठियोषचियधणविरसुद्धसु निगूढपब्वसंधी' युगसन्निभौ वर्तुलन पीनौ रतिदौ प्रकोष्ठो येषां ते तथा, तथा संस्थिताः सम्यस्थिता उपचिता-मांसला घनानिविडाः स्थिरा - अचाल्याः कुतः ? इत्याह- सुद्धा बन्धनबद्धा निगूढामांसलत्वादनुपलक्ष्याः पर्वसन्ध्यो हस्तादिगता येषां ते तथा ततः पूर्वपदेन विशेषणसमासः, 'भुवगीसर विपुलभोगआयाणफलि
For P&Praise City
३ प्रतिपत्तौ
देवकुर्वधिकारः
| उद्देशः २
१ सू० १४७
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम्
~90~
॥। २७१ ॥