SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 171 प्रत सूत्रांक [१४७] + कुक्षी येषां ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झपस्येवोदरं येषां ते झपोदराः, 'सुइकरणा' इति शुचीनि-पवित्राणि निरुपलेपानीति भावः करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणा:, कचिदेव पम्हवियडनाभा' इति पाठस्तव पद्मवद् विकटा-वितीर्णा नाभिर्येषां ते पनबिकटनाभाः, अत एव निर्देशादनाम्यपि समासान्त:, एवगुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगुररविकिरणतरुणवोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गमावर्तक इत्र दक्षिणावर्ती तर बैरिव तरहैस्तिमृभिर्यलिभिर्भरा तरङ्गभङ्गरा रविकिरी:-सूर्यकरैस्तरुणं-नवं तत्प्रथमं तत्कालमियर्थः यद्बोधितं-उन्निद्रीकृतमत एवं 'आकोसायंत' इत्याकोशायमानं विकधीभवलियर्थः पयं तद्वद् गम्भीरा च विकटा च नाभियेषां ते गङ्गावर्तकप्रदक्षिणावर्ततयाभररविकिरणतरुणयोधिताकोशाय-14 मानपद्मगम्भीरविकटनामा:, 'उजुयसमसहियसुजायजञ्चतणुकसिणनिद्ध आइज्जलडहसुकुमालमि उरमणिज्जरोमराई' र जुका-न व का समान काप्युदन्तुरा सहिता-सन्तता न खपान्तरालव्यवच्छिन्ना सुजाता-जन्मा न तु कालादिवैगुण्याहुर्जन्मा अत एव जाया-IR प्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि किञ्चिन्निःनिकं भवति तन आह-निग्धा आदेया-दर्शनपथमुपगता |R सती उपादेया मुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते-लउहा' सलवणिमा अत एवं आदेया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किधिकर्कशस्पर्श भवति तत आह-मृद्वी अत एव रमणीया रम्या रोमराजि:-तनहपतिर्येषां ते जुकसससहितमुजाखजात्यानुफुण स्निग्धादेवलदाह सुकुभारमृदुरमणीयरोनराजयः, 'सन्नयपासा' सम्बग-अयोऽयःक्रमेण नती पाच येते सन्नतपार्थाः अधोऽव:कमानतपार्या इत्यर्थः, नथा 'संगयपासा' इति संगती-देहप्रमाणोचिती पात्री येषां ने समसपार्था अत एष मुन्दरपार्थाः 'सुजायपासा' इति सुनिश्पत्नपार्थाः "मियमाइयपीणरइयपासा' मितं-परिमितं यथा भवसि देहानुसारेणेत्यर्थः आयता-दीयौं पीनी दीप अनुक्रम [१८५] -OCKAK 07-2 जी०च०४६ ~89~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy