________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
- मूलं [RYBlake-प्रणीता वृत्ति
प्रत सूत्रांक [१४७]
दीप
श्रीजीवा- श्वसन:-शुण्डादण्डः गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य सन्निभौ उरू येषां ते गजश्वसनसुजातसन्निभोरवः, सुजा- ३ प्रतिपत्ती जीवाभिवशब्दस्य विशेषणस्यापि सतः परनिपात: प्राकृतत्वात् , 'घरवारणमत्ततुल्लविक्कमविलासियगई अत्रापि मत्तशब्दस्य विशेष्यात्पर- उत्तरकुरुमलयगि-1 निपातः प्राकृतलान् , मत्तो-मदोन्मत्चो यो वर:-प्रधानो भद्रजातीयो वारणो-हस्ती तस्य तुल्य:-सदृशो विक्रमः-पराक्रमो बिलासितामा वर्णन रीचावृत्तिःसा-बिलास: संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्ययः विलासवती गति:-मनं येषां ते बरवारणमत्ततुल्यविक्रमविलासित- उद्देशः २
गतयः, 'पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो-रोगशोकायुपद्रवाभावात् , कचित्पुनरेवं पाठः पमुइयवरतुरगसिंहअइरेगव- सू०१४७ हियकडी' तत्र प्रमुदितयो-रोगशोकागुपद्रवरहितत्वेनातिपुष्टयोर्वरयोस्तुरगसिहयो: कट्याः सकाशादतिशयेन वनिता-वृत्तिः (ता) काटियपां रो प्रमुदितवरतुरगसिंहातिरेकर्तितकटयः, 'वरतुरवसुजायगुज्झदेसा' वरतुरगस्लेव सुजात:-संगुप्तस्पेन सुनिप्पनो गुपदेशो येषां ते वरतुरगसुजातगुणदेशाः, पाठान्तरं पिसत्यवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयच निरुवलेवा' आकीर्णो-गुणैाप्तः । स चासौ हयश्च आकीर्णहयस्तद्वन्निरुपलेपा-लेपरहितशरीरमला:, यथा जात्याश्वो मूत्रपुरीपाद्यनुपलिमगानो भवति तथा तेऽपीति भावः, 'साहयसोणंदमुसलदप्पणनिगरियवर कणगछरुसरिसवरवइरवलियमझा' संहृतसौनन्दं नाम ऊहाँकतमुदूपलाकृति कार्य वच मध्ये तनु उभयोः पार्वयोवृहन् , मुसलं-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तथा यन्निगरित-सारीकृतं बरकनकं तस्य-तन्मयं सरु:-खङ्गादिमुष्टिनिगरितवरकन करसरुस्तैः सदृशः तेषामिवेत्यर्थः, तथा वरवनस्येव क्षामो बलितो-वलयः ।। संजाता अस्य बलिस:-बलियोपेतो मध्यो-मध्यभागो येषां ते संहतसोनन्दमुसलदार्पणनिगरितवरकनकत्सरुसहशवरवञ्जवलितमध्याः ॥२७० ।। 'झसविहगसुजायपीणकुच्छी' झपो-मत्स्य: पक्षी-प्रवीतस्तयोरिव सुजातौ-सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ-उपचितो
अनुक्रम [१८५]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~88~