SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) ----- उद्देशक: [ ( द्वीप समुद्र )], प्रतिपत्ति: [३], - मूलं [१४७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः |||| Au यथोक्तप्रमाणोपपत्रत्वेन शोभनजन्मानि यानि सर्वाणि उर: शिरःप्रभृतीन्यङ्गानि तैः सुन्दरम-समयं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'सुपइडियकुम्मचारुचरणा' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्मवदुन्नतत्वेन चारवञ्चरणाः पादा येषां ते सुप्रतिष्ठित कर्मचारुचरणा: 'रत्तुप्पलपत्तमउयसुकुमालको लतला' इति रकं - लोहितमुत्पलपत्रम् सुदु मार्दवोपेतमकर्कश मिति भावः तचासुकुमारमपि संभवति यथा ष्टष्टपाषाणप्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं *येषां ते रक्तोत्पलपत्रमृदु सुकुमारकोमलताः तथा 'नगनगर मगरसागर चकंकहरं कलक्खणंकिय चलणा' नगः-पर्वतः नगरमकरसागरचक्राणि प्रतीतानि अङ्करः- चन्द्रमा अङ्कः तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकर सागर चक्राङ्कधरा लक्षणाङ्कितचरणा:, 'अणुपुञ्चसुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्था उत्तरोत्तरा नवं नखेन हीनाः “नहं नहेण हीणाओ” इति सामुद्रिकशास्त्रवचनात् सुसंहता:-सुशिष्टा अलयो येषां ते अनुपूर्व सुसंहता कुलीकाः, 'उन्नयतणुतंवनिद्धनखा' उन्नता ऊ नतास्तनवस्ताम्रा: 'स्निग्धाः' स्निग्धच्छाया नखाः पागता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुतान्नस्निग्धनखाः, 'संठियमुसिलिडगूढगुल्फा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुष्टी-मांसल गुल्फौ गुटुको येषां ते संस्थितगूढगुल्फा:, 'एणी कुरुविंदवत्तवट्टाणुपुब्वजंघा' इति एण्या इव-हरिण्या इव कुरुविन्दस्यैव वर्त्त-सूत्रवलनकं तस्येव वृत्ते वर्तुळे आनुपूब्र्येण क्रमेण ऊर्द्ध स्थूरे स्थूरतरे इति गम्यं जते येषां ते एणीकुरुविन्दवर्त्तवृत्तानुपूर्वजाः 'समुग्गनिमग्गगूढजाणू समुद्रकस्येव-समुद्रकपक्षिण इव निममे - अन्तःप्रविष्टे गूढे - मांसलत्वादनुद्धते जानुनी - अष्ठीवन्तौ येषां ते समुद्रनिमन्नगूढजानवः, 'गयससणसुजायसन्निभोरू' गजो इसी श्वसिति - प्राणित्यनेनेति ~87~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy