________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
प्रतिपत्ती उत्तरकुरुवर्णन उटेवाः२ सू०१४७
दीप अनुक्रम [१८५]
श्रीजीवा- लितस्ततः सुखारोहसुखोत्तारः, 'पतिरिकसुहविहाराए' प्रतिरिक्ते-एकान्ते सुखविहारः-अवस्थानशयनादिरूपो वत्र प्रतिरिक्तसुखवि- जीवाभि हारस्तेनोपपता, सर्वत्र स्त्रीत्वनिर्देश: प्राकृतत्वात् , कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपकाः ९॥ 'उत्तरकु-1 मलयगि- हराए णं कराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस तत्र तत्र प्रदेशे बहवोऽननका नाम द्रुमगणा: प्रज्ञता रीयावृत्तिः श्रमण! हे आयुष्मन् !, 'जहा से इत्यादि, आजिनकं नाम-चर्ममयं वखं क्षोम-कपोसिकं कम्बल:-प्रतीतः दुकूलं-वखजातिविशेष:
कौसेयं-सरितन्तुनिष्पन्न कालमृगपट्ट-कालमृगचर्म अंशुकचीनांशुकानि-दुकूलविशेषरूपाणि पट्टानि-प्रतीतानि आमरणचित्राणि- आभरणैचित्राणि-विचित्राणि आभरणचित्राणि 'सण्ह' इति भक्ष्णानि कल्याणकानि-परमवस्त्रलक्षणोपेतानि गम्भीराणि-निपुणशिलिपनिष्पादिततयाऽलम्बस्वकपमध्यानि 'नेहल'त्ति लेहलानि-स्निग्धानि 'गया(ज)लानि' उद्देश्यमानानि परिधीयमानानि वा गर्जयन्ति, शेष सम्प्रदायादवसातव्यं, तदन्तरेण सम्यक पाठशुद्धेरपि कर्तृमशक्तवात् , वस्त्रविधयो बहुप्रकारा भवेयुर्वरपट्टनोगता:-प्रसिद्धतत्तत्पत्तनविन निर्गता 'विविधवर्णरागकलिता' विविधैर्वणविविध राग:-मसिष्टारागादिभिः कलिताः, तथैवाननका अपि तुमगणा अनेकबहुविविधविमसापरिणतेन वख विधिनोपपेताः, कुशविकुशविशुद्धगुममूला मूलवन्त इत्यादि प्रारबदू यावत्प्रतिरूपाः १० । 'उत्तरकुराए णं भंते ! कुराए मणुयाणमित्यादि, उत्तरकुरुपु कुरुषु भवन्त ! 'मनुजाना' मनुष्याणां कीदृशः कीदृश आकारभावः, प्रत्यवतारस्वरूपसम्भव इति भावः, प्रातः, भगवानाह-गौतम! 'ते ण मिति पूर्ववन् मनुध्या 'अतीव' अतिशयेन सोम-दृष्टिसुभगं चारु रूपं येपो तेऽतीवसो मचारुरूपा: 'भोगुत्तमगयलक्खणा' इति उत्तमशब्दमा विशेषणस्यापि परनिपात: प्राकृतस्यात् , उत्तमाश्च ते भोगाश्च उत्तमभोगा- सनतानि-तत्संसूचकानि लक्षणानि येषां ते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीका:-सशोभाका भोगसश्रीकाः, तथा सुजातानि
-८२
२६९
--
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~86