SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] धवेयर प्रोणीसूचक घडामणिः कनकतिलकं फुल्ल के सिद्धार्थक कर्णपाली शशी सूर्यो वृषभश्चक्र तलम तुडितं हस्तमाल - मा केयूर वलयं प्रालम्बमङ्गुलीयकं बलक्षं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रानिहायक पादोज्वलं घण्टिका किष्टिणी रसोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकतः प्रत्येतव्याः, कथम्भूताः इत्याहकायनमणिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि ठुमगणा अनेकबहुविविधविश्रसापरिणतेन भूषणविधिनोपेता:, कुशविकाश-15 विशुद्धवृक्षमूला वावत्प्रतिरूपा इति ८॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहयो गेहाकारा नाम दुमगणा: प्रज्ञप्ता हे अगण! हे आयुष्मन! यथा ते प्राकाराट्टालकचरिकाद्वारगोपुरमासादाकाशतलममण्डपैकशालकविशालकत्रिशालकचतुःशालकगर्भगृहमोहनगृहबलभीगृह चित्रशालमालिकभक्तिगृह वृत्तव्यस्रचतुरखनन्द्यावर्त्तसंस्थितानि पा-16 भारतलाही मुण्डमालाम्य, अथवा धवलगृहाणि अर्द्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुखितानि कुटाकारागानि सुविधि कोष्ठकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगें इति भवनविकल्या अत्र बहुविकल्पाः, एतेषां च परस्परं विशेषो| वास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह-'विडंगे'त्यादि, विटङ्कः-कपोतपाली जालवृन्द-गवाक्षसमूहः निहो-गृहकदे-15 शविशेषः अपवरक:-प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभिः कलिताः, तथैव गृहाकारा अपि हुमगणा अनेकबहुविविधविश्रसापरिणतेन भवन विधिनेति सम्बन्धः, किंविशिष्टेन? इत्याह-'सुहारुहणमहोत्ताराए' इति सुखेनारोहणं-ऊर्द्ध गमनं | सुखेनोत्तार:-अधस्तादवतरणं यस्य दर्दरसोपानपत्यादिभिः स सुखारोहमुखोत्तारखेन, तथा सुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तार:? इत्याह-दर्दरसोपानपतिकलितेन, हेतौ तृतीया, ततोऽयमर्थ:-यतो दर्दरसोपानपशिक KE-E% ~85
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy