SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] श्रीजीवा-मालसिरथे' इति सदापानि-बाष्पं मुश्चन्ति मृदूमि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितसाग विशदानि सर्वथा तुषादिमलापग-11३ प्रतिपत्ती जीवाभि० मात् सकलानि-परिपूर्णानि सित्थूनि यत्र स सबापमृदुविशदसकलसिस्थुः, अनेकानि यानि शालनकानि-पुष्पफलप्रभुतीनि ताला उत्तरकुरुमलयगि संयुक्त:-समुपेतोऽनेकशालनकसंयुक्तः, तथा चामोदक इति सम्बन्धः, किंविशिष्टः ? इत्याह-परिपूर्णानि-समतानि द्रव्याणि-एला- वर्णन रीयावृत्तिः प्रभृतीनि उपस्कृतानि-नियुक्तानि बत्र स परिपूर्णद्रव्योपस्कृतः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात् , सुसंस्कृतो-यथोक्तमात्रानि-18| उद्देशः२ परितापादिना परमसंस्कारमुपनीतः, वर्णगन्धरसस्पर्शयुक्तबलवीर्यपरिणाम इति वर्णगन्धरसस्पर्शी: सामयादतिशायिभिर्युक्ताः-सहिता || बलवीयहेतवः परिणामा यस्य स तथा, अतिशाबिभिवर्णादिभिर्बलवीर्यहेतुपरिणामश्वोपपेता इति भावः, तत्र पल-शारीरं वीर्य-आन्त-| रोत्साहः, 'इंदियबलपुहिवद्धणे' इति, इन्द्रियाणां-चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवमिन्द्रियबलं तस्य पुष्टि:-अतिशायी पोप इन्द्रियवलपुष्टिस्तां वर्धयति, नन्दादिलादनः, इन्द्रियबलपुष्टिवर्द्धनः, तथा क्षुञ्च पिपासा च क्षुत्पिपासे तयोर्मथनः क्षुत्पिपासामथनः, तथा प्रधान:-कथितो यो गुढो या कथितं-प्रधानं खण्डं यदिवा कथिता प्रधाना मत्स्यण्डी-खण्डशर्करा यच प्रधानं घृतं तानि उपनीतानि-योजितानि यस्मिन् स प्रधानकथितगुडखण्डमत्स्यण्डीघृतोपनीतः, निष्ठान्तस्य परनिपातोऽवापि सुखादिदर्शनात, स इव मोदकः लक्ष्यसमितिगर्भ:-अतिक्रमणकणिकामूलदलः प्रज्ञप्तः, तथैव चित्ररसा अपि दुमगणा अनेकबहुविविधविनसापरिणतेन भोजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्तो यावत्प्रतिरूपाः ७ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, पत्तरकुरुषु कुरुपु | तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मण्यङ्गका नाम हुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा ते हारोऽहारो ॥२६८।। वेष्टनं मुकुटः कुण्डलं बामोत्तको हेमजालं मणिजालं कनकजालं सूत्रक मुशीकटकं खुडकाम(का ए)कावलिः कण्ठसूत्रं मकरिका उरस्कJantacR 2 * अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~84~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy