SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] -उपचितमांसं संस्थितं-विशिष्टसंस्थान प्रशस्तं-प्रशस्तलक्षणोपेतं हनुकं यासां ता मामलसंस्थितप्रशस्तहनुका: 'दाडिमपुष्फप्पगास-8 पीवरप्पवराहरा' दाडिमपुष्पप्रकाशः पीवरः प्रवर:-सुभगोऽधरो यास ता दाडिमपुष्पप्रकाशपीवर प्रवराधराः 'सुंदरोत्तरोडा' व्यक्त 'दहिदगरयचंदकुंदवासंतियमउलधवल अच्छिद्दविमलदसणा' दधि-प्रतीतं दकरज-उदककणाः चन्द्र:-प्रतीतः कुन्द:-कुसुमं बास|न्तिकामुकुलबासन्तिकाकलिका तबला अपिछद्रा:-छिद्ररहिता बिमला-मलरहिता दशना-दन्ता यासा ता दधिदकरजचन्द्रकुन्दवासन्तिकामुकुलधवलाच्छिद्रविमलदशना: 'रत्तुष्पलपत्तमउयसूमालतालुजीहा' रक्तोत्पलवद् रक्तं मृदु-अकठिन सुकुमारंअकर्कशं तालु जिला प यासा ता रक्तोत्पलसूदुसुकुमारतालुजिहा: 'कंणइरमुकुल अकुडियअम्भुग्गयउजुतुंगनासा' कणयराअतिस्निग्धतया श्लक्ष्णलक्ष्णखेद कणाकीर्णा मुकुला-नासापुटद्वयत्रापि यथोक्तप्रमाणत या संपत्ताकारतया च मुकुलाकारा अभ्युद्गताअभ्युन्नता जुका-सरला तुझा-उच्चा नासा यासा तास्तथा, 'सारयनवकमलकु य कुवलयविमुक्कदलनिगरसरिसलक्खणंकियकंतनयणाओ' शारद-शरमासभाबि यन्नव-प्रत्यय कमल-पां कुमुदं-कैरवं कुवलयं-नीलोत्पलं तेर्विमुक्तो यो दलनिकरस्तत्सदृशे, किमुकं भवति ?-एवं नामायतदीचे मनोहारिणी नग्रने यन् शारदान्नवात् कमलाद्वा कुमुदादा कुवलयाद्वा उत्पता पत्रद्वयमिवावस्थितमाभातीति, लक्षणाकिते-प्रशस्त लक्षणोपेते नयने यासां ताः शारदनवकमलकुमुदकुवलयविमुकदलनिकरमहशलक्षणाङ्कितनयनाः, एनदेव किञ्चिद्विशेषार्थमाह-पत्तलचपलायंततंबलोयगाओ' पत्रले-पक्ष्मवती चपलायमाने ताने-कचित्प्रदेशे ईषद्क्ते लोचने यासां ताः पत्रलचपलायमानताम्रलोचना: 'आणामियचावरुइल किण्हभराइसंठियसंगयभागय मुजायभुमया अल्ली गपमा यजुत्तसवणा' इति पूर्ववन् , पीणमहरमणिज्जगंडलेहा' पीना-टपचिता भृष्टा-ममृणा रमणीया-रम्या गण्डोखा- बोलपाली यास ताः पीनमृष्टरमणीयगण्ड ~99~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy