SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४७ ] दीप अनुक्रम [१८५] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], ----- उद्देशक: [ ( द्वीप समुद्र)], • मूलं [ १४७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ॥ २६७ ॥ श्रीजीवा- बहवो ज्योतिषिका नाम द्रुमगणाः प्रज्ञता है श्रमण ! हे आयुष्मन् ! यथा तद् अचिरोद्गतं शरदि सूर्यमण्डलं यदिवा यथैतद् उल्काजीवाभि० सहस्रं यथा वा दीप्यमाना विद्युत् अथवा यथा निर्धूमज्जलित उज्ज्वलः-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यमलयगित्यय: प्राकृतत्वात् ततः सर्वेषामेषां इन्द्रः समासः कथम्भूता एते ? इत्याह--' निर्द्धतधोयेत्यादि निर्मातेन नितरामग्निसंयोगेन रीयावृत्तिः यद् धौतं - शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां विकसितानां पुञ्जाः ये च मणिरत्नकिरणा: यश्च जात्य हिङ्गुलकनिकरस्तद्रूपेभ्योऽव्यतिरेकेण - अतिशयेन यथायोगं वर्णतः प्रभया च रूपं स्वरूपं येषां ते निर्मातधौतप्ततपनीयकिंशु* काशोकजपाकुसुमविमुकुलितपुखमणिरत्र किरणजात्यहिकुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिपिका अपि दुमगणा अनेकबहुविविधविश्व सापरिणतेनोद्योतविधिनोपेताः कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् याव त्प्रतिरूपाः ५ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवचित्राङ्गका नाम द्रुमगणाः प्रज्ञमा हे श्रमण ! हे आयुष्मन् ! यथा तन् प्रेक्षागृहं विचित्रं नानाविधवित्रोपेतम् अत एव रम्यं - रमयति मनांसि द्रष्टृणामिति रम्यं, बाहुलकात् कर्त्तरि यप्रत्ययः, बराच ताः कुसुमदाममालाञ्च प्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुजवलं दे दीप्यमानत्वाद् वरकुसुमदाममालोजवलं, तथा भावान् विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुओपचारस्तेन कदितं भास्वन्मुक्तपुष्पपु खोपचारकलितं, ततः पूर्वपदेन विशेषणसमासः, तथा विरहितानि - विरलीकृतानि विचित्राणि यानि माल्यानि प्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगतभं-अतीव परिपुष्टं विरहितविचित्रमाल्यश्रीसमुदयप्रगस्मं, तथा मन्धिमं यत् सूत्रेण प्र थितं वेष्टिमं यत्पुष्पमुकुट इव उपर्युपरि शिखरकृत्या मालास्थापनं पूरिमं- लघुछिद्रेषु पुष्पनिवेशेन पूर्वते सङ्घातिमं यत्पुष्पं पुष्पेण For P&Pealise City अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~ 82~ ३ प्रतिपत्तौ उत्तरकुरुवर्णनं उद्देशः २ सू० १४७ ॥ २६७ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy