SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] लादिरूपो यस्य तन् पर्याप्तस्नेह, धणिउज्जालिए' इति धणियं-अत्यर्थमुज्वालितम्, अत एव तिमिरमर्दक-तिमिरनाशकं, पुनः किविशिष्टमित्याह-कणगनिगरणकुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालितं कनकमिति भावः | | कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाश:-प्रभा आकारो यस्व तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम् , एतावता समुदायविशेषणमुक्तम् , इदानी समुदायसमुदायिनोः कश्चिद्भेदभे)द इति ख्यापयन् समुदायविशेषणमेव | विवक्षुः समुदायिविशेषणान्याह-'कंचणमणिरयणे'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिर्दापिकाभिः? अत आह-काश्चनमणिरत्नानां काञ्चनमणिरत्रमया विमला:-स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवाहाः विचित्रा-विचित्रवर्णोपेता दण्ठा यास ताः काञ्चनमणिरत्नविमलमहार्ह विचित्रदण्डास्ताभिः, तथा सहसा-एककालं मालिताश्च ता उत्सर्पिताश्च वर्तुत्सर्पगेन सहसाप्रचालितोत्सपिताः, स्निग्ध-मनोहरं तेजो यासा ता: स्निग्धतेजसः, तथा दीप्यमानो-रजन्या भावान विमलोऽत्र धूल्याद्यपपगमेन प्रहगणो-प्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलमहगणसमप्रभाः, ततः पद्यपदद्वयमीलनेन कर्मधारयसमासः, सहसापबालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलग्रहगणसमप्रभास्ताभिः, तथा वितिमिराः करा यस्थासौ बितिमिरकरः स चासो सूरश्च वितिमिरकरसूरस्त स्खेव यः प्रसरति उद्द्योत:-प्रभासमूह तेन 'चिल्लियाहिति देशीपदमेतद् दीप्यमानाभिरित्यर्थः, चाला एव यदुजवलं प्रहसितमिव प्रहसितं वेनाभिरामा-अभिरमणीया ज्वालोज्वलप्रहसिताभिरामास्ताभिः, अत एव शोभमानाभिः शोभमानाः, तथैव दीपशिखा अपि दुमगणा अनेकबहुविविधविश्रसापरिणतोयोतविधिनोपेताः, कुशविकुश विशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावन् प्रतिरूपा इति ४॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे % JaEl.com.in ~81~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy