SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप श्रीजीवा- टका, होरम्भा-महाटका, कणिता-काचिद् वीणा, खरमुखी-काहला, मकुन्दो-मरुजवाद्यविशेषो योऽभिलीनं प्रायो पाद्यते, श- ३ प्रतिपत्ती जीवाभि०|||शिका-लघुशखरूपा तस्याः खरो मनाक् तीक्ष्णो भवति नतु शङ्खस्येवातिगम्भीरः, पिरलीवनको तृणरूपवायविशेषौ, परिवादिनी-15 उत्तरकुरुमलयगि-1|| सप्तसबीबीणा वंश:-प्रतीतो वेणु:-शविशेषः सुपोषा-वीणाविशेषः, विपञ्ची-तस्त्री वीणा महती-शततत्रिका, कच्छभी रिगसिका वर्णनं रीयावृत्तिः लोकतः प्रत्येतव्या, एताः कथम्भूताः ? इत्याह-'तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं ताला:-प्रतीताः कांस्वताला:-कंसा-1 उद्देशः२ लिया एतैः 'सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग्-यथोक्तनीत्या प्रयुक्ता:-संबद्धा आतोद्यविधयः-आतोषभेदाः, पुनः कथम्भूताः सू०१४७ ॥२६६॥ इत्याह-निउणगंधब्बसमयकुसलेहि फंदिया इति, निपुणं यथा भवति एवं गन्धर्वसमये-नाट्यसमये कुशलास्तैः स्पन्दिताव्यापारिता इति भावः, पुनः किंविशिष्टाः ? इत्याह-'त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषु त्रिपु स्थानेषु करणेन-क्रियया यथोक्तबादनक्रियया शुद्धा अवदाता न पुनरवस्थानव्यापारणरूपदोषलेशेनापि कलकिताः, तथैव ते तुटिताङ्गका अपि हुमगणा अनेकबहुविविधविससापरिणतेन, अस्प व्याख्यानं प्राग्वन्, 'ततबिनसघन पिरेण ततं-वीणादिकं विततं-पटहादिकं पन-कांस्यतालादि शुपिरं-वंशादि, एतद्रूपेण चतुर्विधेनातोद्यविधिनोपपेताः, कुशविकृशविशुद्धवृक्षमूला: मूलवन्त इत्यादि प्राग्वद् बावत्प्रतिरूपकाः ३ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो दीपशिखा नाम हुमगणा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तत् सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपलाद्रागः सन्ध्याविरागस्तत्समवे-तवसरे नव* निधिपते:-चक्रवर्तिन इव दीपिकाचक्रवालवृन्द-हस्खो दीपो दीपिका तासां चकवालं-सर्व परिमण्डलरूपं वृन्दं दीपिकाचक्रवालवृन्द, कथम्भूतमित्याह-'प्रभूतवत्ति' प्रभूता-बहुसङ्ख्याकाः स्थूरा वा वर्तयो यत्र तत्तथा, तथा 'पलित्तनेह ति पर्याप्त:-प्रतिपूर्णः स्नेहः अनुक्रम [१८५] %95 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~80
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy