SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] संभृताः 'विष्यन्दन्ति' सबन्ति, सामर्थ्यात्तानेवानन्तरोदितान् मद्यविधीन , कचित् 'विसदृति' इति पाठरतत्र विकसन्तीति व्याख्येयं, दकिमुक्तं भवति ?-तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा तान् मद्यविधीन मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूला:, मूलवन्त' इत्यादि प्राम्वद् यावत्प्रतिरूपका इति १ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गारका नाम द्रुमगणा: प्रज्ञप्ता हे अमण! हे आयुष्मन् ! 'जहा से' इत्यादि, यथा ते करकपटककलशकर्करीपादकाचनिकाउदङ्गवा नीसुप्रतिष्ठकविष्टरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालमल्लकचपलितदकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविधयः, एते प्रायः प्रतीताः, नवरं पादकाञ्चनिका-पादधाबनयोग्या काञ्चनमयी पात्री उदको-येनोदकमुदच्यते वा नी-गलन्तिका सरको वंशमयच्छिकाः शिकाकृति: अप्रतीता लोकतो विशिष्टसंप्रदायाद्वाऽवसातव्याः, कथम्भूताः' इत्याह l-काञ्चनमणिरत्नभक्तिचित्राः, पुनः कथम्भूताः' इत्याह-बहुप्रकारा:. एकैकस्मिन् विधाववान्तरानेकभेदभावात् , तथैव ते भृङ्गाङ्गका अपि दुमगणा: 'अणेगबहुविविहविस्ससापरिणयाए' इत्यस्य व्याख्या पूर्ववत् भाजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूल-14 वन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः २ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तन्त्र तत्र प्रदेशे बहवस्तुदिताङ्गका नाम मगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन !, 'जहा से' इत्यादि, यथा ते आलिझाप(मुख)म-15 दङ्गपणवपटहदर्दरककरदिडिण्डिमभम्भाहोरम्भाकणिताखरमुखीमकुन्दशलिकापिरलीवशकपरिवादिनीवंशवेणुवीणासुघोषाविपच्चीमहतीकाभीरिगसिका, तालिप वायत इति आलिझायः मुरवः-वाद्यविशेषः, एष यकारान्तशब्दः, मृदङ्गो-लघुमदलः, पणवो-भाण्ड-13 पटहो लघुपटहो वा पटहः-प्रतीतः, दर्दरकोऽपि तथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासूचकः पणवविशेषः, भम्भा ~79
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy